________________
तथा लक्ष्य रूपे कथानके विभीषणाभिषेको'नामैकोनविंशतितमः सर्गः-४४९ १५१३-यज्ञ-पात्राणि गात्रेषु चिनुयाच् च यथा-विधि, ॥
जुहुयाच् च हवि वह्नौ, गायेयुः साम सामगाः.' १३ यक्षपात्राणीत्यादि-स एवं यथाविधि यथाक्रमं यज्ञस्य पात्राणि घुगादीनि गात्रेषु विचिनुयात् । हविराज्यं वह्नौ जुहुयात् । सामगाः छन्दोगाः साम च गायेयुः । सर्वत्र विधौ लिङ् ॥ १५१४-गत्वा ऽथ ते पुरी लङ्कां
कृत्वा सर्व यथोदितम् ॥ समीपेऽन्त्याऽऽहुतेः साऽस्राः
प्रोक्तवन्तो विभीषणम्-॥ १४ ॥ गत्वेत्यादि-अथानन्तरं ते मत्रिणः लङ्कां गत्वा यथोदितं च कृत्वा । अन्त्याहुतेर्मृताहुतेः अनन्तरं सानाः सबाष्पाः विभीषणं प्रोक्तवन्तः ॥ १५१५-'कृतं सर्वं यथोद्दिष्टं, कर्तुं वह्नि-जल-क्रियाम् ॥
प्रयतेथा महाराज! सह सर्वैः स्व-बन्धुभिः ॥१५॥ कृतमित्यादि-यथोद्दिष्टं यथाविहितं सर्वमस्माभिः कृतं । त्वमिदानी भ्रातुर्ष. ह्निक्रियां जलक्रियां च कतुं स्वबन्धुभिः सर्वैः सह प्रयतेथाः । प्रार्थनायां लिङ् ॥ १५१६-अज्ञ-वन् नौत्सहेथास् त्वं,
धेया धीर-त्वम-च्युतम्, ॥ स्थेयाः कार्येषु बन्धूनां,
हेयाः शोकोद्भवं तमः ॥ १६ ॥ अज्ञवदित्यादि-शोकादप्रवर्तमानं पुनराहुः । अज्ञवत् किं नोत्सहेथाः किमवसीदसि गर्हितमेतत् । '२८०१किं-वृत्ते लिङ्लटौ ।३।४।१४।' इति गर्हायां लिङ् । इयं चास्माकमाशंसा । यत्तु धीरत्वं धैर्य अच्युतं [ अक्षतं ] धेयाः धास्यसि । बन्धूनां च कार्ये स्थेयाः स्थास्यसि । शोकोद्भवं च तमो हेया. स्त्यक्ष्यसि । सर्वनाशिषि लिङ् । आर्धधातुकत्वात् '२३७४। एलिङि ।६।४।६७।' इत्यसंयोगादेरेत्वम् ॥ १५१७-नाऽवकल्प्यमिदं, ग्लायेद् यत् कृच्छ्रेषु भवानपि ॥
न पृथग्-जन-वज् जातु प्रमुह्येत् पण्डितो जनः. १७ नावकल्प्यमित्यादि-अन्यच्च नावकल्प्यमिदं न सम्भाव्यमेतत् येन कृच्छ्रेषु दुःखेषु भवानपि ग्लायेत् ग्लानिं याति । भनवक्लुप्तौ असम्भावनायां '२८०२। अनवक्लस्यमर्षयोः-३।३।१४५।' इत्यादिना लिङ् । सार्धधातुकत्वात् '२३७८॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com