________________
४०८ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण रूपे तृतीयो वर्गः,
मानुष इत्यादि - मामेवं दुर्जयं मानुषो नाम पत्काषी पादाभ्यां गमनशीलः पदातिः सन् । '९९२ । हिम- काषि हृतिषु च | ६| ३ |५४ | ' इति पादस्य पदादेशः । पुरुषाशिनां रक्षसां राजानं दिव्यास्त्ररथतया दुर्जयं दुरभिभवनीयं योधयिष्यति ॥
एवं बहुधा विलप्य जातामर्षः पुनराह - १३३३–सन्नत्स्याम्य॑थवा योद्धुं न कोष्ये सत्त्व-हीन-वत्, ॥
अद्य तर्त्स्यन्ति मांसादा, भूः पास्यत्यरि- शोणितम्.
सन्नत्स्यामीत्यादि - सत्वहीनवत् सत्वेन हीन इव न कोच्ये न रोदिमि '११११५ ॥ कु शब्दे' | योद्धुं सन्नत्स्यामि सन्नाहं करिष्ये ऽहमिति । अत्र किंवृत्तेstयमर्षे लिडपवादो लट् । '४४० | नहो धः | ८ | २ | ३४ |' | '१२१ | खरि च |८|४|५५|' इति चर्व्वम् । ततश्चाद्यास्मिन्नहनि मांसादाः क्रव्यादाः तन्ति तृप्ता भविष्यन्ति । '२९७७१ भदो न | ३ |२| ६८|' इति विटि प्राप्ते वासरूपविधिना भणपि भवति । भूश्च हतानामरीणां शोणितं पास्यति । '२८०८ | शेषे ऌट् | ३ | ३|१५१।' ॥
१३३४ - आकर्ष्यामि यशः, शत्रूनपनेष्यामि कर्मणा ॥
अनुभाविष्यते शोको मैथिल्या ऽद्य पति-क्षयात् ॥ ३० ॥ आकर्थ्यामीत्यादि - सर्व योद्धृणां यश आकर्ष्यामि आहरिष्यामि । शत्रुंश्व कर्मणा युद्धाख्येनापनेष्यामि न्यूनयिष्यामि । अद्य पतिक्षयात्पतिविनाशात् शोको मैथिल्या सीतया अनुभाविष्यते संवेदयिष्यते । कर्मणि लुट् चिण्वदिट् ॥ १३३५ - मन्तूयिष्यति यक्षेन्द्रो, वल्गूयिष्यति नो यमः, ॥
ग्लास्यन्त्य- पति-पुत्राश् च वने वानर - योषितः ॥ ३१ ॥ मन्तूयिष्यतीत्यादि - यक्षेन्द्रो धनदः दाशरथिमापनं श्रुत्वा मन्तूयिष्यति दुर्मना भविष्यति । यमश्च न वल्गूयिष्यति हृष्टमना न भविष्यति । मन्तुवल्गुशब्दाभ्यां । ‘२६७८। कण्ड्वादिभ्यो यक् | ३|१|१७|' तदन्तात् लट् । वने वानरयोषितः अपतिपुत्राः सत्यः ग्लास्यन्ति ग्लानिं यास्यन्ति ॥ १३३६ - सुखं स्वप्स्यन्ति रक्षांसि, भ्रमिष्यन्ति च निर्भयम्, ॥ न विक्रोक्ष्यन्ति राक्षस्यो, नरांश चा ऽत्स्यन्ति हर्षिताः ॥ ३२ ॥
सुखमित्यादि - रक्षांसि चैतानि सुखं स्वप्स्यन्ति निर्भयं च भ्रमिष्यन्ति । राक्षस्यश्च न विक्रोक्ष्यन्ति न क्रन्दिष्यन्ति । '९१३ | कुश आह्वाने रोदने च' । हर्षिताश्च सत्यो नरानत्स्यन्ति भक्षयिष्यन्ति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com