________________
तथा लक्ष्य-रूपे कथानके श्री-राम-संभवो नाम प्रथमः सर्गः- ११ रूपम् । दत्रिमसभ्यतोषे दानेन निर्वृत्तो दत्रिमः सभ्यानां ब्राह्मणानां तोषो यन्त्र कर्मणि । विहित्रिमे विधानेन निवृत्त कर्मणि दालो धानश्व ३२६६। द्वितः त्रिः ।३।३।८८' इति नौ विहिते प्रथमस्य '३०७६। दोदरोः १७४१४६।' इति ददादेशः । द्वितीयस्य '३०७७। दधातेर्हिः ।७।४।४२।' इति हिरादेशः । मप् । सभायां साधव इति सभ्याः । '१६५७। सभाया यः-४।४।१०५।' उदारवंश्या महावंशोद्भवाः। शेषे यत् । कौसल्या कैकेयी च क्षत्रिये । सुमित्रा तु वर्णसंकरजा । किमर्थं प्राशुः । प्रसोतुं सुपुत्रान्विनीतान्प्रसवितुम् । तत्र कौसल्या कैकेयी चैकैकं पिण्डं प्राशितवत्यौ । ताभ्यां चावयोः परिचारिकेति पिण्डभागद्वयं दत्तं सुमित्रा प्राशितवती । ततश्च पुत्रद्वयं जनयिष्यति । एवंचाभिसंधाय चतुर इत्युक्तं न तु त्रीनिति । ११०४। पू-ङ् प्राणिगर्भविमोचने ।। २२७९॥ स्वरति-७।२।४४।' इत्यादिना विभाषिते ॥
१४-कौसल्ययाऽसावि सुखेन रामः
प्राक्, केकयी-तो भरतस् ततोऽभूत्, ॥ प्रासोष्ट शत्रु-घ्नमुदार-चेष्टमैका सुमित्रा सह लक्ष्मणेन.॥
कौसल्ययेत्यादि-कोसलस्य राज्ञोऽपत्यमिति ११८९। वृद्धत्कोसलाजादाज्यङ् ।४।१।१७।।५२८। यङश्चाप् ।४।११७४।' कौसल्यया प्राक् प्रथमम् असावि रामो जन्यते स्म । धूङः कर्मणि लुङि चिणि रूपम् । सुखेनेति । प्रकृत्यादित्वात्तृतीया । महतां जन्मनि न काचिदपि पीडास्ति ॥ तदनन्तरं केकयीतो भरतोऽभूत् । केकयानाचष्टेति णिच् । सा हीदृशास्तादृशाः केकया इति कथयति । तदन्तात् 'अच इ.' इति इकारप्रत्यय औणादिकः । णिलोपः । 'कृदिकारादक्तिनः' इति ङीष् । '२११२। अपादाने चाहीयरुहोः ।५।४।४५।' इति तसिः । यदा च केकयस्थापत्यम् १९८६। जनपदशब्दात्क्षत्रियादम् ।।१।१८६।' इत्यञ् । ११४४॥ केकय-मित्रयु-प्रलयानां यादेरियः १७।३।२।' इतीयादेशः । '४७०। टिवाण-४।१।१५।' इति डीप् । तदा कैकेयीति द्वितीयं रूपम् । सुमित्रा शत्रुघ्नमुदारचेष्टम् । उदारा चेष्टा यस्येति । प्रासोष्ट प्रसूतवती । कर्तरि लुङ् । डित्त्वात्तङ् । जातमात्रस्य हि तस्य किल महा. सत्त्वतया तादृश्येव चेष्टाऽभूदिति श्रूयते । एकेति । एकैवेति गम्यमानत्वादेवशब्दो न प्रयुक्तः । सह लक्ष्मणेन लक्ष्मणेन सह ॥
१५-आर्चीद् द्वि-जातीन् परमाऽर्थ-विन्दा
नुदेजयान भूत-गणान् न्यषेधीत् , ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com