________________
१२ भष्टि काव्ये--प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः,
विद्वानुपानेष्ट च तान् स्व-काले
यतिर वशिष्ठो यमिनां वरिष्ठः ॥ आचींदित्यादि-तेषु जातेषु द्विजातीन्द्रे जाती येषामिति तान्ब्राह्मणक्षत्रियवैश्यान्परमार्थविन्दान् । विन्दन्तीति विन्दाः । १५२६॥ विद्-ल लाभे' इत्यसा. त् २९००। अनुपसर्गात्-३।११३८॥' इत्यादिना शः । मुचादित्वानुम् । परमार्थस्य विन्दॉल्लाभिन इति कर्मणि षष्ठी । तस्याः 'कृयोगा च षष्ठी समस्यत इति वक्तव्यम्' इति समासः । ताना त्स्रगादिभिः पूजितवान् । २१३। अर्च पूजायाम्' इत्यस्माल्लुङि तिप् इद सिचो लोपः ॥ भूतगणाराक्षसादि. गणान् । उदेजयानुकम्पान् । तस्मिन्नेव सूत्र उत्पूर्व एजिय॑न्तो निर्दिष्टः । तस्मादुदेजयतीति शः । ताच्यषेधीदुत्सादितवान् । विधेः '२२६८। नेटि ७।२ ।।' इति हलन्तलक्षणायाः प्रतिषेधः ॥ विद्वान्पौरोहित्यकर्मणि कुशलः । उपानेष्ट च तान्रामादीन् । तेषामुपनयनादिक्रियां चकार । २७०९ । संमानन -19॥३॥३६॥' इत्यादिनाचार्यकरणे तङ् । खकाले इति 'गर्भादेकादशे वर्षे जातस्य गभैंकादशे' इत्यादिना वचनेन उपनयनकाल उक्तः । यमनियमेषु यतत इति यतिः । 'सर्वधातुभ्य इन्' इति इन् । 'अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्मषम् । इति पञ्च यमा येषां सन्तीति यमिनः स्मृताः' । तेषां वरिष्ठ उत्तमः । २०१६ । प्रिय-स्थिर-1६४४१५७।' इत्यादिनोरुशब्दस्य वरादेशो महत्ए. र्यायस्य । वशिष्ठः ॥ १६-वेदोऽङ्गवांस्तैरखिलोऽध्यगायि,
शस्त्राण्युपायंसत जित्वराणि, ॥ ते भिन्न-वृत्तीन्यपि मानसानि
समं जनानां गुणिनोऽध्यवात्सुः, ॥ वेद इत्यादि-शिक्षा कल्पो व्याकरणं छन्दोविवृतिनिरुकं ज्योतिषं चेति पडङ्गानि शास्त्राणि तांनि विद्यन्ते यस्य वेदस्येत्यङ्गवान् । तैरुपनीतै रामादिभिः । अखिलो निःशेषो वेदोऽध्यगायि । अधीत इत्यर्थः । इडोऽधिपूर्वाकर्मणि लुङि '२४६०। विभाषा लुङ्-लङोः ।२४।५०।' इति गाडादेशः । चिण् युक् तलुङ । शस्त्राणि धनुरादीनि जित्वराणि जयशीलानि । '३१५३। इण्-न-जि-।३।२।
१-७५१। ये निर्जितेन्द्रिय ग्रामा यतिनो यतयश च ते ।।' इति ना० अ० । २-चश इन्द्रियनिग्रहो येषां तेषु प्राधान्येन तिष्ठति यः स वशिष्ठः । ३-'यातनां वरिष्ठः इत्यपि कचित् पाठः। ४-३१४३। इण्-नशू-जि-सर्तिभ्यः करप् (वर) ।३।२।१६३॥ इत्वरः इत्वरी नश्वरः जित्वरः । सूत्वरः।' इति वै० भ० । ८४२। 'जेता जिष्णुश च जित्वरः ॥' इति ना० अ०।
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com