________________
१० भट्टिकाव्ये प्रथमे प्रकीर्णकाण्डे लक्षण रूपे प्रथमो वर्गः,
-
ताभिप्रायो राजाभिमतं कर्म कारयितुं तस्य नृपस्य कर्म व्यतानीत्यारब्धवान् । तनोतेः '२२६८ । नेटि - 1७/२/५|' इति हलन्तलक्षणायां प्रतिषिद्धायाम् '२२८४ | अतो हलादेः - ७२|७|' इति विभाषावृद्धिः । कर्मठः कर्मणि घटते '१८३६॥ कर्मणि घटोऽच् |५|२|३५|' यागक्रियानिष्पादक इत्यर्थः । सुतानुबन्धं सुतानबनातीति कर्मण्यण् । 'सुतानुबन्धि' इति पाठान्तरम् । सुताननुबद्धुं शीलमस्येति । '२९८८ । सुप्यजातौ णिनिः | ३|२|७८ | सुपीत्यनुवर्तमाने सुग्रहणमुपसर्गनिवृत्त्यर्थमिति केवलस्योपसर्गस्य निवृत्त्यर्थं द्रष्टव्यम् । अन्यथा जाता - विति किं ब्राह्मणानामन्त्रयितेति न युज्यते । आङित्यस्योपसर्गत्वात् ॥ १२ - रक्षांसि वेदीं परितो निरास्थदेङ्गान्ययाक्षीदर्भितः प्रधानम्, ॥ शेषाण्यहौषीत् सुत-संपदेच, वरं वरेण्यो नृपतेरमार्गीत्. ॥
रक्षांसीत्यादि - वेदीं परितो यजनवेद्याः समन्तात् । विघ्नायोपस्थितानि रक्षांसि । रक्ष्यते येभ्य इत्यसुन् । तानि रक्षोन्नैर्मन्त्रैर्निरास्थन्निरस्तवान् । पर्यभिभ्यां सर्वोभयार्थे तसिल । 'अभितः परितः -' इत्यादिना द्वितीया ॥ अङ्गान्ययाक्षीदभितः प्रधानमिति । यद्देवतामयो यागः सा देवता तत्र प्रधानम् । पुत्रफलत्वाद्विष्णुः प्रधानम् । तमिष्ठा । तस्योभयतः पार्श्वयोर्यान्यङ्गानि चक्षुरादीनि देवतान्तराणि तान्ययाक्षीत् अग्नावाहुत्या पूजितवान् । कर्तुः क्रियाफलाभावातङ् न भवति । षत्वकत्वे ॥ शेषाण्यहौषीदिति स्वाङ्गं विष्णुमिष्टा शेषाणि प्रतिकृतानि पिष्टकमयानि सुतानां संपदर्थमग्नौ हुतवान् । जुहोतेः सिचि वृद्धाविटि च रूपम् ॥ वरेण्यः श्रेष्ठः । वरं चामार्गीन्मार्गितवान् । हे देवा अग्निप्रभृतयः, नृपतेः सुता भूयासुरिति । '१९८९ । मार्ग अन्वेषणे' | 'आ- धृषाद्वा' इति यदा णिच् नास्ति तदा चङभावात्सिजेव भवति ॥
१३ - निष्ठां गते दैत्रिम - सभ्य-तोषे
४
* विहित्रिमे कर्मणि राज- पल्यः ॥ प्राशुर् हुतो॒च्छिष्टमु॑दार-वंश्यास् तिस्रः प्रसोतुं चतुरः सु-पुत्रान्. ॥
निष्ठामित्यादि - निष्ठां समाप्तिं गते कर्मणि यागक्रियायां समाप्तायां राजपढ्यो हुतोच्छिष्टं हुतावशेषं शिष्टचरुं प्राशुर्भक्षितवत्यः । भनोतेर्लिटि उसि
१ - * अभितः परितः समया निकषा हा प्रतियोगेऽपि । २ – '१२४७ । निष्ठानिष्पत्तिनाशान्ताः । इति ना० अ० । ३ - ' ११६६ । डु - दा - ञ् दाने' । ४ - ११६७। डुधाञ् धारणपोषणयोः । दान इत्यप्येके ।' इति धा० पा० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com