SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-वधों' नाम पञ्चदशः सर्गः- ३९९ १२९१-अजिह्वदत् स काकुत्स्थौ, शेषांश् चा ऽजीजिवत् कपीन् । हनूमानथ ते लङ्का मग्निना ऽदीदिपन् द्रुतम् ॥ ११० ॥ अजिह्नददित्यादि-एवं च सति हनूमान् काकुत्स्थावजिलदत् हादितवान् । '२७॥ हादी सुखे च' ण्यन्तः । शेषांश्च कपीनजीजिवत् जीवयति स । अथ ते जीविताः सन्तः लङ्का द्रुतमदीदिपन् दीपितवन्तः । '२५६५। भाज1७।४।३।' इत्यादिना हस्वपक्षे रूपम् ॥ १२९२-समनात्सीत् ततः सैन्यममार्जीद् भल्ल-तोमरम्, ॥ अमाक्षीच चा ऽसिपत्राऽऽदीनबभासत् परश्वधान.॥ समनात्सीदित्यादि-ततः सैन्यं समनासीत् सन्नद्धम् । '४४० । नहो धः ।।२।३४॥' इति धत्वम् । हलन्तलक्षणा वृद्धिः । भल्लतोमरममार्जीत् शोधितवान् । मृजेरुदित्वात् पक्षे रूपम् । असिपत्रादीनमार्सीत् । इडभावे रूपम् । उभयत्रापि '६४७३। मृजेवृद्धिः ।।२।११४।' । परश्वधानबभासत् दीपितवान् । '२५६५। भ्राज-भास-७४।३।' इति इस्वपक्षे रूपम् । अभासीञ्चेति पाठान्तरम् । तत्रान्तर्भावितो ण्यर्थः ॥ १२९३-कुम्भकर्ण-सुतौ तत्र समनद्धां महा-बलौ ॥ निकुम्भश चैव कुम्भश् च, प्रापतां तौ प्लवङ्गमान्. । कुम्भकर्णेत्यादि-कुम्भश्चैव निकुम्भश्च कुम्भकर्णसुतौ महाबलौ तत्र सैन्ये समनद्धां सन्नद्धौ । तौ च प्लवङ्गमान प्रापतां प्राप्तवन्तौ । लदित्वादङ् ॥ १२९४-अगोपिष्टां पुरीं लङ्कामगोप्तां रक्षसां बलम् , ॥ अत्याक्तामायुधाऽनीकर्मनेष्टां च क्षयं द्विषः ॥११३॥ अगोपिष्टामित्यादि-लङ्कां च पुरी अगोपिष्टां रक्षितवन्तौ । गुपेरूदित्त्वादिदपक्षे रूपम् । अगौतामितीडभावपक्षे रूपम् । हलन्तलक्षणा वृद्धिः । '२२८१॥ झलो झलि ।।२।२६।' इति सिचो लोपः । आयुधानीकं आयुधसमूहमत्याक्तां त्यक्तवन्तौ विसृष्टवन्तौ । १०५५। त्यज हानौ' । पूर्ववद्वृद्धिः सिचो लोपः। द्विषः शत्रून् क्षयमनैष्टां नीतवन्तौ । '२२९७। सिचि वृद्धिः-७॥२॥॥॥ १२९५-अकोकूयिष्ट तत् सैन्यं, प्रपलायिष्ट चाऽऽकुलम्,॥ ___ अच्युतच् च क्षतं रक्तं, हतं चा ऽध्यशयिष्ट गाम् ॥ अकोकूयिष्टेत्यादि-तत् सैन्यं प्लवङ्गमानां भयादकोकूयिष्ट भृशं शब्द कृतवत् । '१०१७। कुक शब्दे' इत्यस्मात् यड्यभ्यासस्य २६४१॥ न कवतेयकि i७४।६३।' इति कुरुश्रुत्वप्रतिषेधः । ततो यजन्तालछ । प्रपलायिष्ट पलायते Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy