________________
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः - ३९५ अन्धकारमतानिष्टां विस्तारितवन्तौ । ' २२८४ । अतो हलादेर्लघोः | ७|२७| इति वृद्धिविकल्पः ॥
१२७३ - सौर्याss
व्यकारिष्टास्त्रे राक्षस-लक्ष्मणौ ॥
ते चोपागमता नाशं समासाद्य परस्परम् ॥ ९२ ॥ सौर्यग्ये इत्यादि - राक्षसः सौर्यमस्त्रं व्यकारीत् विक्षिप्तवान् । '१५०३ ॥ विक्षेपे ।' लक्ष्मणो ऽप्याग्नेयं इत्येवं तौ व्यकारिष्टाम् । ते चास्त्रे परस्परमासाद्य प्राप्य नाशमुपागमताम् | लुदित्वादङ् ॥
१२७४-अबिभ्रजत् ततः शस्त्रमैषीकं राक्षसो रणे, ॥
तद॑ध्यध्व सदसाद्य माहेन्द्रं लक्ष्मणेरितम् ॥ ९३ ॥ अबिभ्रजदित्यादि - ततोऽनन्तरं रावणिः ऐषीकमस्त्रम् । इषीकाया इदम् । तत्सर्वस्रोतस्सु प्रविशत् जीवितमपहरति । रणे अबिभ्रजत् दीपितवान् । '२५६५ । भ्राज-भास - | ७|४ | ३ |' इत्यादिना उपधाया हस्वत्वम् । तदपि अध्वसत् ध्वस्तम् । ध्वसिद्युतादिः । लक्ष्मणेरितं लक्ष्मणप्रेरितं माहेन्द्रमस्त्रमासाद्य तद्गतिरोधं कृत्वा ध्वंसयति स्म ॥ १२७५–ततः सौमित्रर॑स्मार्षीददेविष्ट च दुर्जयम् ॥
ब्रह्मऽस्त्रं, तेन मूर्धानम॑दध्वंसन् नर - द्विषः ॥ ९४ ॥
तत इत्यादि - अनन्तरं सौमित्रिः दुर्जयं अनभिभवनीयं ब्रह्मास्त्रमस्माषत् स्मरति स्म । ‘२२९७। सिचि वृद्धिः - १७|२|१| तच्च स्मरणादुपस्थितं अदेविष्ट द्योतते स्म । '५३३ | ३४ | तेवृ देव देवने' इति अनुदात्तेत् । द्योतने द्रष्टव्यः । देवनस्यानेकार्थत्वात् । तेन च ब्रह्मास्त्रेण प्रयोजककर्त्रा नरद्विषो राक्षसस्य मूर्धानमदध्वंसत् पातितवान् सौमित्रिः । हेतुमण्ण्यन्ताच्चङि रूपम् ॥ १२७६ - ततो ऽक्रन्दीद् दशग्रीवस् तमा॑शिश्वसर्दिन्द्रजित् ॥ निरयासीच् च संक्रुद्धः, प्रार्चिचच् च स्वयम्भुवम्. ९५
1
"
तत इत्यादि - ततः सुतमरणानन्तरं दशग्रीवः अक्रन्दीत् रोदिति स्म । तं च क्रन्दन्तमिन्द्रजिदाशिवसत् आश्वासितवान् । 'मयि जीवति किं वृथा जनवद्रोदिषि ' इति । हेतुमण्ण्यन्तस्य चङि रूपम् । संक्रुद्धश्च निरयासीत् । रावणगृहान्निर्गतः । ' ११२३ । या प्रापणे' । निर्गत्य च स्वगृहे स्वयम्भुवं ब्रह्माणं प्राचिचत् पूजितवान् । '१९४५ अर्च पूजायाम्' इति चुरादिः । ' २३१५ | चङि |६|१|११| अजादिद्विर्वचनम् ॥
१२७७ - अहौषीत् कृष्णवर्त्मानं समयष्टा ऽस्त्र - मण्डलम् ॥
"
"
सो sलब्ध ब्रह्मणः शस्त्रं स्यन्दनं च जयाऽऽवहम् . ९६ अहौषीदित्यादि - कृष्णवर्त्मानमग्निमहौषीत् । हव्येन प्रीणितवानित्यर्थः ।
1
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com