________________
लष्टमीप्सितेष्वित्यथः
धोन इन्द्रस्य पुर
| श्वयुव
तथा लक्ष्य-रूपे कथानके श्रीराम-संभवो नाम प्रथमः सर्ग:- . निर्माणेत्यादि-पद्मासनो ब्रह्मा । पनमासनं यस्येति कृत्वा । तस्य कौशलं नैपुण्यमिति षष्ठीसमासः । तस्य '७०५। पूरण-गुण-२२२॥१॥' इत्या. दिना न प्रतिषेधः । तत्र विशिष्टा एव गुणा रूपरसगन्धस्पर्शास्तद्विशेषाश्च शुक्लनीलादयः कटुकाम्लादयः सौरभ्यादयः शीतोष्णादयश्च गृहीताः । तत्र रूपादिभिः समासो भवत्येव । 'तत्स्थैश्च गुणैः षष्ठी समस्यते न तु तद्विशेषगुणैः ।' इति वचनात् । अन्यैस्तु समासप्रतिषेधः । एवं च कृत्वा मुनित्रयवचनमर्थवद्भवति । तद्यथा '९१९। अधिकरणैतावत्वे च ।२।४।१५।' '१२९५। तदशिष्यं संज्ञाप्रमाणस्वात् ।।२।५३॥' इति पाणिनेः, 'युगपद्देशपृथक्त्वदर्शनादिति रूपसामान्याद्वेति वचनप्रामाण्यादिति चेदलो. पप्रतिषेधः' इति कात्यायनस्य, 'नकारग्रहणसामर्थ्याल्लोपो न भविव्यतीति किं पुनरत्रार्थसत्तत्वम्' इति भाष्यकारस्येति । तस्य सीमेव मर्यादेवायोध्या । ततो न सृष्ट्यन्तरं शोभनमस्तीत्यर्थः । कीदृशस्य । निर्माणदक्षस्य । निर्मितिर्निर्माणं सृष्टिस्तत्र दक्षस्य पटोः । क विषयेषु । समीहि. तेषु । त्रष्टुमीप्सितेष्वित्यर्थः । उर्ध्वमुपरिष्टात्स्फुरद्रतगभस्तिभिः स्फुरन्तो ये रत्नानां गभस्तयो रश्मयस्तैहासभूतैर्मघोन इन्द्रस्य पुरममरावतीमवहस्येव स्थिता या तामध्यास्त । 'मघवन् श्वन् उक्षन्' इत्यौणादिकः । ३६२। श्वयुव. मघोनाम्।६।४।१३३।' इति संप्रसारणम् ॥
७-सद्-रत्न-मुक्ता-फल-वज्र-भाञ्जि
विचित्र-धातूनि स-काननानि ॥ स्त्रीभिर् युतान्यप्सरसामिवौघैर्
मेरोः शिरांसीव गृहाणि यस्याम् ॥ सद्रनेत्यादि-सन्ति शोभनानि यानि रत्नादीनि तानि भजन्ते यानि गृहाणि तानि सदनमुक्ताफलवज्रभाक्षि । मुक्ताफलवज्रयो रत्नान्तर्भावेऽपि प्राधान्यख्यापनार्थ वचनम् । गोबलीवर्दन्यायाद्वा । रवशब्देन मरकतपद्मरागवैदूर्यादयो गृह्यन्ते । 'सदनादि-युञ्जि' इति पाठान्तरम् । '३७६। युजेरसमा. से १७१११७॥ इति प्रतिषेधो न भवति । अनपुंसकविषयत्वात् । नपुंसके तु तल्लक्षणस्य नुमो विधानात् । विचित्रधानि विचित्रा नानाप्रकारा धातवो मनः शिलादयो येषु गृहेषु तेषां विरचितचित्रकर्मत्वात् । सकावनानि सोद्यानानि । स्त्रीभिर्युतान्यप्सरसामिवौघैस्तत्रत्याभिः स्त्रीभिरप्सरोभिरिवेत्यर्थः । मेरोः शिरांसीव शृङ्गाणीव एवंविधानि गृहाणि यस्यामयोध्यायां तामध्यास्त । गृह इति २९०६। गेहे कः ॥३॥॥१४॥ तत्र गृहशब्दो वेश्मनि नपुंसकलिङ्गः । तत्स्थायिषु पुंलिको नित्यं बहुवचनान्तश्च ॥
१-३४९। अटव्यरण्यं विपिनं गहनं काननं वनम् ।' इति ना० अ० । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com