________________
६ भट्टिकाव्ये प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः, प्रजाः ॥' इति । अमिप्रणीत इत्यग्निविशेषणम् । भाभिमुख्येन प्रणीत इति प्रादिसमासः । '२२८७। उपसर्गादसमासे-1८11' इत्यादिना गत्वम् । मन्त्रेणामिमुखीकृत इत्यर्थः । यथाध्वरे यागेऽमिप्रणीतो वहिवलति तथा राजापीत्यर्थः ॥ - यत्रस्थो राज्यं चकार तां नगरौं दर्शयन्नाह
५-स पुण्य-कीर्तिः शत-मन्यु-कल्पो
महेन्द्र-लोक-प्रतिमां समृध्या॥ अध्यास्त सर्वर्तु-सुखामयोध्या
मध्यासितां ब्रह्मभिरिद्ध-बोधैः ॥ स पुण्येत्यादि-खामिगुणपूर्वका हि निवासस्य गुणा भवन्तीति प्रदशनार्थ पश्चात्तदभिधानम् । तथा चोक्तम्-'स तु यच्छीलस्तच्छीला अस्य प्र. कृतयो भवन्ति ।' इति । स राजा पुण्यकीर्तिः पुण्याः पवित्राः कीर्तयो यस्य सः। शतमन्युकल्प इति प्रभावं दर्शयति । २०२२॥ ईषदसमाप्तौ-1५।३।६७।' इति कल्पः । शतमन्युरिन्द्रः । महेन्द्रलोकप्रतिमामयोध्यामिति योज्यम् । प्रतिमीयते तुल्यत इति प्रतिमा। '३२८३। आतश्योपसर्गे-।३।३।१०६।' इत्यङ् । महेन्द्रलोकेन प्रतिमा तुल्या । '६९२। तृतीया-१२।१।३०।' इति योगविभागासमासः । भमरावतीमिवेत्यर्थः । कया। समृद्ध्या । सम्यगतिशयेनर्द्धिः समृद्धिः । '७६९१। कुगतिप्रा-२।२।१८।' इति प्रादिसमासः। अध्यास्ताध्यासितवान् । भूतसामान्ये लङ् । अस्तेरनुदात्तत्त्वात्तङ्। '५४२। अधि-शी-10 ४६।' इत्यादिनाधिकरणस्य कर्मसंज्ञा । सुखयतीति सुखा पचायच् । सुखहेतुत्वाद्वा सुखा । सर्वेषु ऋतुषु सुखेति । ७१॥ सप्तमी-२॥१॥४०॥' इति योगविभागात्समासः । अध्यासितामध्युषिताम् । ब्रह्मभिर्ब्राह्मणैरिद्धबोधैः । सर्वशा. सपरिज्ञानात्पटुबुद्धिमिरित्यर्थः । इन्धेर्निष्ठायामनुनासिकलोपः ॥
६-निर्माण-दक्षस्य समीहितेषु
सीमेव पद्माऽऽसन-कौशलस्य ॥ ऊर्ध्व-स्फुरदु-रत्न-गर्भस्तिभिर् या स्थिताऽवहस्येव पुरं मघोनः ॥
१-५४२। अघि-शी-स्थाऽऽसां कर्म ।१।४।४६। अधिपूर्वाणामेषामाधारः कर्म स्यात् । यथामधिशेवे अधितिष्ठति-अध्यास्ते वा वैकुण्ठं हरिः ।' इति० वै० भ० । २-११८। किरणोस्रमयूखांऽशुगभस्ति घृणि-रश्मयः ॥' ३–३३० । पूः स्त्री पुरी-नगयौँ वा पत्तनं पुटमेदनम् । ४-०७। इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः ।। इति सर्वत्र ना० म० । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com