________________
३६६ भट्टि काव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे प्रथमो वर्गः, ११५२ - खर्मूयुर्, वसुधामूवुः सायका रज्जु-वत् तताः ॥ तस्माद् बलैर्रपत्रेपे, पुप्रोथा ऽस्मै न कश्चन ॥ ८४ ॥
I
खमित्यादि - तेन सायका रज्जुवत्तता विस्तृताः सन्तः खमाकाशमृयुरावृतवन्तः । वसुधां च ऊवुश्छादितवन्तः । '१०७५ | वेज् तन्तुसन्ताने' तस्य लिटि वहिरादेशः । ' २४१४ । वश्चास्यान्यतरस्याम् - १६ |१| ३९ | ' इति यकारस्य वकारा“देशः । तस्मादिति तमकम्पनं वीक्ष्य । ल्यब्लोपे पञ्चमी । त्रेपे लज्जितम् । भावे लिट् । '२३७१। तृ-फल - | ६ | १|१२२|' इत्यादिना एत्वाभ्यासलोपौ । अस्मै अक*पनाय न कश्चित् पुप्रोथ न प्रभवति स्म । '९२६ । प्रोथ पर्याप्तौ ' इति स्वरितेत् । अत्र कर्तुः क्रियाफलायोगान्नात्मनेपदम् । '५८२ | नमः स्वस्ति | २|३ | १६ | इत्यत्र अलंशब्दस्य पर्यायार्थग्रहणात् तदर्थयोगे चतुर्थी ॥
११५३ - स भस्म - साच् चकाराऽरीन्
"
दुदाव च कृतान्त-वत् ॥ चुक्रोध मारुतिस्, तालमुच्चने च महा - शिखम् ॥ ८५ ॥
स भस्मसादित्यादि - सो कम्पनः अरीन् भस्मसाञ्चकार कात्स्न्येन भस्मभूतान् कृतवान् । यम इव दुदाव सुष्ठु पीडितवान् । 'टुदु उपतापे ।' तं दृष्ट्वा मारुतिश्शुक्रोध क्रुद्धः । तालं च वृक्षं महाशिखमत्युच्छ्रायं उच्चख्ने उत्खातवान् । अत्र क्रियाफलयोगात् तङ् ॥
१९५४ - यमाया Sकम्पनं तेन निरुवाप महा- पशुम् ॥
बाज निहते तस्मिन् शोको रावणमग्निवत्. ॥८६॥
यमायेत्यादि - तेन तालेन स चाकम्पनं महापशुमिव यमाय निरुवाप दत्तवान् । निष्पूर्वो वपिर्दाने वर्तते । तत्र धातोर्यजादित्वात् सम्प्रसारणं न भवति अकित्त्वात् । अभ्यासस्य लिटि भवत्येव । तस्मिन्निहते शोको ऽग्निरिव रावणं, बभ्रज दुग्धवान् ॥
१९५५ - बिष, प्रचुक्षोद, दन्तैरोष्ठं चखाद च ॥
प्रगोपायांचकारा ssशु यत्नेन परितः पुरम् ॥८७॥
स विषेत्यादि - स राजा बिशेष चलितः । 'श्रेषृ चलने' स्वरितेत् । प्रचुक्षोद क्रोधाल्लोष्ठादीन् चूर्णितवान् । ओष्ठं च दन्तैश्चखाद दष्टवान् । पुरं लंङ्क समन्तात् यत्नेन प्रगोपायांचकार रक्षितवान् । '४२३ । गुपू रक्षणे' इत्युदात्तेत् । आयप्रत्ययान्तत्वादाम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com