________________
३५८ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण रूपे प्रथमो वर्गः,
बबाध इत्यादि - बबाधे च अभिभूतवान् । ' बाट विलोडने' निजग्राह च निगृहीतवान्, सायकैः लोहयुक्तैः सर्पाखैः उत्ससर्ज शरान् क्षिप्तवान्, ते उत्सृष्टाः शरा अस्य बलस्य सर्पसात् । कात्स्न्यें सातिः । संप्रपेदिरे संप्रपद्यन्ते स्म ॥ १११४ - आचिचाय स तैः सेनामा॑चिकाय च राघवौ, ॥
"
भाण च, 'न मे मायां जिगायैन्द्रोऽपि किं नृभिः'. आचिचायेत्यादि - स इन्द्रजित् सर्पास्त्रैर्वानराणां सेनामाचिचाय छन्नवान् । '२५२५| विभाषा चेः | ७|३|५८|' इति अकुत्वपक्षे रूपम् । राघवौ च रामलक्ष्मणावाचिकाय । कुत्वपक्षे रूपम् । बभाण च भणति स्म । मम मायामिन्द्रो - ऽपि न जिगाय न जितवान् । '२३३१ | सॅल्लिटोर्जेः | ७|३|५८|' इति कुत्वम् । किं नृभिः । न किंचित्प्रयोजनमित्यर्थः ॥
१९१५ - आचिक्याते च भूयो ऽपि राघवौ तेन पन्नगैः ॥
तौ मुमुहतुरुद्विनौ, वसुधायां च पेततुः ॥ ४७ ॥
1
आचिक्यात इत्यादि - तेनेन्द्रजिता भूयो ऽपि राघवावाचिक्याते छन्नौ । कर्मणि लिट् । तौ पाशबद्धौ मुमुहतुः मोहं गतौ । उद्विग्नौ समीहिता निष्पत्तेः । वसुधायां च पेततुः पतितौ । बन्धपरवशीकृतत्वात् ॥ १११६- ततो रार्मेति चक्रन्दुस्, त्रेसुः परिदिदेविरे ॥
निशश्वसुश् च सेनान्यः, प्रोचुर् धिगिति चाऽऽत्मनः.
तत इत्यादि - ततः पतनादनन्तरं सेनान्यः सुग्रीचादयः । '२७२ । एरनेकाचः - |६|४|८२ ।' इति यण् । रामेति नामग्राहं चक्रन्दुः रुदितवन्तः, त्रेसुः भीताः परिदिदेविरे परिदेवनं कृतवन्तः । 'देव देवने' अनुदात्तेत् । निशश्वसुः कोष्णं निश्वासानुत्ससृजुः, आत्मनश्च धिगिति प्रोचुः गर्हितवन्तः । घिग्योगाद्वितीया ॥
१११७ - मन्युं शेकुर् न ते रोद्धुं ना ऽस्रं संरुरुधुः पतत्, ॥
विविदुर् नेन्द्रजिन्-मार्ग, परीयुश् च प्लवङ्गमाः. ४९
मन्युमित्यादि - मन्युं शोकं रोद्धुं वारितुं न शेकुः पारितवन्तः । अत्रं च लोचनेभ्यः न संरुरुधुः पतत् न संरुद्धवन्तः, इन्द्रजितो मार्ग न विविदुः न ज्ञातवन्तः, कासौ तिष्ठति इति । प्लवङ्गमाश्च परीयुः समन्ताद्गतवन्तः । वासावगमदिति ॥
१११८ - दधावा ऽद्भिस् ततश् चक्षुः सुग्रीवस्य विभीषणः ॥ विदांचकार धौता॒ऽक्षः स रिपुं खे, ननर्द च ॥५०॥
दधावेत्यादि - ततो ऽनन्तरं बिभीषणः सुग्रीवस्य मन्त्रपूताभिरद्भिश्चक्षुर्दघाव प्रक्षालितवान्, सुप्रीवः धौताक्षः प्रक्षालितचक्षुः । ' ८५२ | बहुव्रीहौ
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com