________________
तथा लक्ष्य-रूपे कथानके 'शर-बन्धों' नाम चतुर्दशः सर्गः- ३५१ विशिश्वासयिषांचकुरित्यादि-योषितः आत्मीयान् विशिश्वासयिषां. चक्रुः विश्वासयितुमिष्टवन्तः । मय्यन्यथा न भवनीयमिति । ण्यन्तस्य रूपम् । मालिलिङ्गुश्च श्लिष्यन्ति स्म । लिगिर्गत्यर्थः । आयूर्वः परिष्वङ्गे वर्तते । बालान् विशून भाजनुः शिरसि भाघ्रातवन्तः । तथा चुचुम्बुश्च चुम्बितवन्तः। सुत. प्रियाः सुताः प्रियाः यासामिति ॥ १०८१-गम्भीर-वेदिनः संज्ञा गजा जगृहुरक्षताः, ॥
ववृधे शुशुभे चैषां मदो, हृष्टैश् च पुप्लुवे. ॥ १३ ॥ गम्भीरवेदिन इत्यादि-ये गजा मत्तत्वादडशैदृढमाहताः । गम्भीर विदन्ति ते गम्भीरवेदिनः । तस्मिन् काले संज्ञा युद्धौपयिकीर्जगृहुः गृहीतवन्तः । अक्षतास्तोत्राङ्कुशैरनाहताः सन्तः हृष्टैश्च गजैः पुप्लुवे प्लुतम् । भावे लिद । हर्षा. देषां मदो ववृधे वर्धते स । शुशुभे च शोभते स ॥ १०८२-मृगाः प्रदक्षिणं सञः, शिवाः सम्यग् ववाशिरे, ॥
अ-वामैः पुस्फुरे देहः, प्रसेदे चित्त-वृत्तिभिः ॥१४॥ मृगा इत्यादि-एवं संना चलतां मृगाः दक्षिणपार्श्वन गताः । सम्यग्ववाशिरे । वामपार्श्वस्थाः शिवाः शब्दितवत्य इत्यर्थः । 'वाच शब्दे ।' भवामैदक्षिणैर्देहैर्भुजादिमिः पुस्फुरे स्फुरितम् । भावे लिट् । चित्तवृत्तिभिर्मनोवृत्तिमिः प्रसेदे प्रसन्नम् । पूर्ववत्सदेर्भावे लिट् ॥ १०८३-पाच्यमाञ्जिहिषांचक्रे प्रहस्तो रावणाऽऽज्ञया ॥
द्वारं ररकतुर् याम्यं महापार्श्व-महोदरौ. ॥ १५ ॥ प्राच्यमित्यादि-एवं शुभनिमित्तोसाहितः प्रहस्तो रावणाज्ञया प्राच्य प्राचि भवं पूर्वद्वारम् १३२॥ धुप्राक्-।४।२।११०।' इति यत् । आञ्जिहिषांचके गन्तुमिष्टवान् । १९३३। अहि गतौ' इत्यस्योदात्तेतः सनीद । '२१७६। भजादे. र्द्वितीयस्य ।६।१२।' इति द्विवचनम् । २४४६॥ न न्द्राः-६।१३।' इति नकारो न द्विरुच्यते । २२४०। आम्प्रत्ययवत्-१॥३॥६३॥' इत्यात्मनेपदम् । तथा महा. पार्श्वमहोदरौ राक्षसौ याम्यं द्वारं दक्षिणम् । यमो देवता भस्येति । १०७४। दित्यदित्या-1४।१।०५।' इत्यत्र 'यमाञ्चेति वक्तव्यम्' इति उक्तं तेन प्राग्दीव्यतीयेऽर्थे ण्यप्रत्ययः । ररातुः गतौ । १९३॥ रघि गतौ' इत्यस्य रूपम् ॥ १०८४-प्रययाविन्द्र-जित् प्रत्यर्गियाय स्वयमुत्तरम् ॥
समध्यासिसिषांचके विरूपाऽक्षः पुरोदरम्. ॥१६॥ प्रययावित्यादि-प्रत्यक् पश्चिमद्वारं इन्द्रजित् प्रययौ गतवान् । प्रतीच्याम् द्वारमिति १९७४। दिक्छन्देभ्यः सप्तमी-५॥३॥२४॥' इत्यादिना विहितस्थास्तातेः १९८० । भोर्लुक् ।५।२॥३०॥' । भसंज्ञाभावात् '४१६। भचः । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com