SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य रूपे कथानके 'सेतुबन्धनं' नाम त्रयोदशः सर्गः - ३४५ अमराऽऽरूढ - परिसर मेरुमिवा ssविल-स-रस- मन्दार - तरुम् ॥४०॥ अमलेत्यादि - अमलमणीनां हेमादीनां टङ्कारछेदा यत्र । तुङ्गा उच्चा महती विस्तारवती या भित्तिस्तया रुद्धो रुरूणां मृगाणां पङ्कगमः पङ्केन गमनं यत्र । गमेः '३२३४ | ग्रह | ३ | ३|५८ | ' इत्यादिना अप् । वङ्कगमं इति पाठान्तरम् । तत्र वङ्कः कुटिलो गमो यत्र । 'वकि कौटिल्ये' इत्यस्य रूपम् । अमरेरारूढाः परिसरास्तटा यत्र । अविरलाः सरसा मन्दारतरवो देववृक्षा यत्र । तमित्थं मेरुमिव ॥ १०५९ - फल - भर - मन्थर-तरु-वर - विदूर - विरूढ- हारि - कुसुमापीडम् ॥ हरिणकलङ्क-मणि-संभवबहु-वारि-भर- सुगम्भीर - गुहम्. ॥ ४१ ॥ फलेत्यादि - फलभरेण मन्थरा ईषन्नतास्तरुवरा यत्र । अविदूरे विरूढा हारिणः कुसुमापीडा यत्र । - पुष्पस्तबकानां हस्तग्राह्यत्वात् हरिणकलङ्कमणिः महाचन्द्रकान्तः तस्मात् संभवो यस्य बहुवारिणः तेन सुभराः परिपूर्णा गम्भीरा गुहा यस्य । अत्र मणिमहत्तया वारिमहत्त्वात् गम्भीरगुहापूरणमिति ॥ १०६० - जल - काम - दन्ति-संकुल स- हेम-रस-चारु-धवल-कन्दर- देहम् ॥ अङ्कुर-रोह- सम-च्छविरुरु-गण-संलीढ-तरल-हरि-मणि - किरणम् ४२ जलेत्यादि - जलमेतदित्येवं कामैर्दन्तिभिः संकुलाः सहेमरसाः सह हेम रसेन वर्तमानाः चारवः शोभनाः धवलाः कन्दरदेहाः कन्दरसन्निवेशा यत्र । रोहणं रोहः अङ्कुराद्रोहो यस्य शस्यस्य तेन समच्छवयस्तुल्यवर्णा रुरुगणास्तैः संलीढाः तरलाश्चञ्चलाः हरिमणिकिरणा मरकतमयूखा यत्र ॥ १०६१ - गाढ - समीरण - सुसहं भीम-वोत्तुङ्ग -वारि-घर संघट्टम् ॥ धवल-जल - वाह-माला संबन्धाऽऽबद्ध - हिम-धरा-धर- लीलम्. ॥ ४३ ॥ गाढेत्यादि - गाढो महान् यः समीरणः तं सुसहत इति मूलविभुजादिस्वात्कः । भीमरवास्तुङ्गा ये वारिधरास्तेषां संघट्टो यत्र । धवला ये जलShree Sudharmaswami Gyanbhandar - Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy