________________
४ भट्टिकाव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः, रणज्ञापकाबलोपाभावः। येषां तु इकार इत्तेषामिदित्त्वान्न कारलोपाभावः ॥ आभ्यन्तरं शत्रुमजित्वा कथं परंतप इत्याह-व्यजेष्ट षड्वर्गमिति । कामक्रोध. लोभमोहमदमात्सर्याणां षण्णां वर्गः षड्वर्गः । तमभिभूतवान् । विपूर्वस्य जयतेः २६८५। वि पराभ्यां जेः ।।३।१९।' इति तङ् ॥ अरस्त नीतौ सामादिषु सं. ध्यादिषु च रतः । नीतिमानित्यर्थः ॥ समूलघातं न्यवधीत्समूलान्निःशेषानरीशत्रून्निहतवान् । उच्छेदनीया ये शत्रवस्तेष्विदं विधानम् । समूलोपपदा. इन्तेः '३३५७। समूलाकृत-३।४।३६।' इत्यादिना णमुल । ३५८। हो हन्तेः७।३।५४।' इति घत्वम् । वृद्धिः । '२५७४। हनस्तः-७।३।३२॥' इति तत्वम् । '३३६७। कषादिषु यथा-३।४।४६।' इत्यादिना यथाविध्यनुप्रयोगः। अनुप्रयोगे '२४३४। लुङि च-२३॥४३॥ इति वधादेशः। तस्याकारान्तत्वादुपदेशेऽनेकाच्त्वादिनिषेधो न भवति । अतो लोपे कृते तस्य स्थानिवद्भावात् '२२८४॥ अतो हलादेः-७।२।।' इति विभाषावृद्धिर्न भवति ॥
३-वसूनि तोयं धन-वैद् व्यकारीत्,
सहाऽऽसनं गोत्र-भिदाऽध्यवात्सीत् , ॥ न त्र्यम्बकादन्यमुपास्थिताऽसौ,
यशांसि सर्वेषु-भृतां निरास्थत्. ॥ वसूनीत्यादि-वसूनि द्रव्याणि बन्धुव्यतिरेकेण बालादिभ्यो व्यकारीद्दत्तवान् । विक्षिप्तवानिति वा । किरते ङि रूपम् । कः किमिवेत्यपेक्षायामाहतोयं धनवदिति । तोयमुदकम् । धनो मेघः फलनिरपेक्षतया यथा विकिरति तद्वत् । एवं सम्यक्पालनादिन्द्रेण तुल्यत्वमाह-सहासनं गोत्रमिदाऽध्यवा. सीदिति । गोत्रमिदेन्द्रेण सहासनमध्यवात्सीदध्युषितवान् । अनेनात्यन्तधमैविजयित्वस्य फलं दर्शयति । १०७४। वस निवासे ।' इत्यस्य रूपम् । 'वसिः संप्रसारणी' इति वचनादिडभावः । २२२५। अस्ति-सिचः-७।३।९६।' इति इद
१-९७६ । द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु । हिरण्यं द्रविणं युम्नमर्थरैविमवा अपि ॥ इति ना० अ० । २–१७७८ । तेन तुल्यं क्रिया चेद् वतिः (वत्) ।५।१।११५।' ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । क्रिया चेदिति किम् । गुणतुल्ये मामूत् । पुत्रेण तुल्यः स्थूलः ।' इति वै० भ० । ३-४९! सुत्रामा गोत्र भिद् वज्री वासवो वृत्रहा वृषा । वास्तोष्पतिः सुरपतिर् बलारातिः शचीपतिः॥' इति० ना०
अ० । 'गां पृथ्वी त्रायन्ते पालयन्ति ते गोत्राः पर्वतास्तान् भिनत्ति विदारयवीति गोत्रमित्)। इति व्या० भा० । १०३४। त्रै पालने । (१५३३॥ भिदिर विदारणे । इति धातुपाठे पाणिनिः । ४-३८॥ हरः स्मरहरो भर्गस् त्र्यम्बकस् त्रिपुरान्तकः । गङ्गाधरोधकरिपुः ऋतुध्वंसी वृषध्वजः ॥' इति ना० अ० । 'दैव-दीपम् तु लोचनम् । अम्बकं च' इति त्रिकाण्डशेषे पुरुषोत्तमः। Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com