________________
तथा लक्ष्य-रूपे कथानके श्री राम संभवो नाम प्रथमः सर्गः -
1
२ - सोऽध्यैष्ट वेदांस्, त्रि-दर्शान॑येष्ट, पितॄनपारीत्, सममंस्त बन्धून्, ॥ व्यजेष्ट षड्-वर्गरंस्त नीतौ, स-मूल-घातं न्यवधीदरींश् चं. ॥
-
सोऽध्यैष्टेत्यादि - क्षत्रियस्य धर्मोऽध्ययनं यजनं दानम् । शस्त्राजीवो भूतरक्षणं चेत्युभयं नृप इत्यनेनोक्तम् । भूतरक्षणे शस्त्रमङ्गम् । स नृपो वेदानध्यैशधीतवानिति स्वाध्याय उक्तः । वेदयन्ति ज्ञापयन्ति धर्माधर्माविति वेदाः सामादयः । ' २८९६ । नन्दि-ग्रहि पचादि - | ३|१|१३४ |' इत्यच् । इङोऽधिपूर्वस्य '२४६० ॥ विभाषा लुङ् लुङोः | २|४|५० |' इति गाङ् । विभाषयेति गाङभावपक्षे रूपम् | अजादित्वादात् । ' २६९ | आटश्व | ६ | १|१०|' इति वृद्धिः । ङित्त्वादात्मनेपदम् । '२१२ | आदेश प्रत्यययोः - १८।३।५९ |' इति षत्वं ष्टुत्वं च | त्रिदशान्देवानयष्टाग्निष्टोमादिभिः पूजितवान् । यजनमुक्तम् । यजेः '२१५८ स्वरित - जितः | १|३|७२|' इति तङ् । अनिक्समीपत्वाद्धलः '२३००। लिङ्गसिचौ- १२।११।' इति कित्त्वं न भवति । ' २२४ | व्रश्च भ्रस्ज - ८|२| ३६ |' इत्यादिना षत्वम् । '२२८१। झलो झलि |८|२|२६|' इति सिचो लोपः ॥ पितॄनपारीदाप्यायितवान् । पितरमुद्दिश्य यजनम् '११६० । पृ पालन- पूरणयोः । ' इत्यस्मा - त्पूरणार्थालुङि रूपम् । '२२९७| सिचि वृद्धिः | ७|२|१|' '२२६६ | इट ईटि | ८| २|२८|' इति सिचो लोपः । अथवा 'पितृनतासीत्' इति पाठः '१२७१॥ तृप प्रीणने ।' इत्यस्माल्लुङि 'स्पृश- मृश- कृश- तृप- डपां च्लेः सिज्वक्तव्यः' इति चलेः सिचि '२४०२ । अनुदात्तस्य च | ६|१|५९ |' इत्यादिना अमभावपक्षे रूपम् । पितॄंस्तर्पितवानित्यर्थः ॥ सममंस्त बन्धून्मातृपित्रादिज्ञातीन्संमतवान् । सदा दानमानादिभिः पूजितवानित्यर्थः । मन्यतेरनुदात्तत्वात्तङ् । इट्प्रतिषेधश्च । येषां सिच इकार उच्चारणार्थस्तेषाम् ' २६९७ । हनः सिच् । १।२।१४। ' इति किल्क
१ - ७ | अमरा निर्जरा देवास् त्रिदशा विबुधाः सुराः ॥' इति ना० अ० 'तृतीया यौवनाख्या दशा सदा येषां ते त्रिदशाः । त्रिशब्दस्य तृतीयार्थता त्रिभागवत्' । इति व्याख्यासुधायां ( रामाश्रम्यां ) भानुदीक्षितः । २ – '२९४ । व्रश्च भ्रस्ज- सृज-मृजयज-राजभ्राज-छशां षः ।८।२।३६। व्रश्चादीनां सप्तानां छशान्तयोश्च षकारोऽन्तादेशः स्याज्झलि पदान्ते च ।' इति वै० भ० । ३–काम-क्रोध-लोभ-मोह-मद-मत्सरेत्यन्तररीणां षड्वर्गमित्यनित्यसमासः । यथा——४३ ।. तनुमुद्धूलयन् मर्त्यः शिव भागवतो यदि । अरिषड्वर्ग-तस् तस्य भयं नाऽस्ति कदाचन ॥' इति समास - कुसुमाऽऽवल्यामनन्त - शिष्यः । ४ – पद्येऽस्मिन्वृत्तः मुपजातिरापञ्चविंशतिपद्येभ्यः । तलक्षणम् -' स्यादिन्द्रवज्रा यदि तौ जगौ गः, उपेन्द्रवज्रा ज-त-जास्ततो गौ, । अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः (१४) ॥ इति वृत्त० भ० । उपजातयश्चर्तुदशविधाः सन्ति ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com