SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य रूपे कथानके 'सेतुबन्धनं' नाम त्रयोदशः सर्गः - ३३३ त्रयोदशः सर्गः - काव्यं संस्कृतप्राकृतापभ्रंशभेदात्रिविधम् । तत्र शब्ददेशीयपदयोः प्राकृतभाषयोरपभ्रंशस्य च संस्कृतभाषायां समावेशासंभवात् शब्दसमायाः प्राकृतभाषायाः समावेशः । तमार्यागीत्या स्कन्धकलक्षणया दर्शयन्नाह ॥ 1 विभीषणागमनात्प्राकू यद्वृत्तं रामस्य तदाह : १०१९ - चारु- समीरण - रमणे हरिणकलङ्क - किरणाssवली-स-विलासा ॥ आबद्ध-राम- मोहा 'वेला - मूले विभावरी परिहीणा ॥ १ ॥ 1 चार्वित्यादि - रामो रात्रौ निद्रावान् पल्लवशयनमध्यष्ठादित्युक्तम् । तस्य नियमपूर्व सुप्तवतः प्रभातमभूदिति कथयति । वेलामूले पारसमीपे । प्राकृते पुंलिङ्गनपुंसकयोराकारान्तस्य पदस्य सप्तम्या एकवचने मित्वमेत्वं वा रूपम् । चारुसमीरणरमणे रमयतीति रमणम् । '२८९६ । नन्दि - | ३|१|१३४ |' इत्यादिना ल्युः । समीरणेन रमणम् । चारु च तत्समीरणरमणं चेति । तत्र विभावरी रात्रिः" परिहीणा क्षीणा । हरिणकलङ्कस्य याः किरणावल्यः ताभिः सविलासा सविभ्रमा । भतश्राबद्धो रामस्य मोहो मूर्च्छा ययेति । 'कृदिकारादक्तिनः' इत्यनेन भवलिरावलीत्युभयमपि संस्कृतप्राकृतयोः प्रयुज्यते ॥ १०२० - बद्धो वासर - सङ्के भीमो रामेण लवण -सलिलाऽऽवासे ॥ सहसा संरम्भ- रसो दूराssरूढ - रवि- मण्डल - समो लोले ॥ २ ॥ • i बस इत्यादि - नियमास्थिते ऽपि मयि नासौ समुद्र उत्थित इति । वासरसके प्रभातकाले रामेण लवणसलिलावासे समुद्रे इति विषयसप्तमी । सहसा तत्क्षणं संरम्भरसः क्रोधरसो वीराख्यः भीमो दुःप्रेक्ष्यः बद्धो जनितः । दूरारूढरविमण्डलसमो लोक इति । दूरमारूढो मध्याह्नस्थो यो रविः तस्य मण्डलं तेन समस्तुल्यो ऽतितीक्ष्णत्वात् । लोले चञ्चले समुद्रे प्रभातवातेन क्षोभ्यमाणत्वात् ॥ १०२१ - गाढ - गुरु-पुङ्ख- पीडा स धूम - सलिलाऽरि-संभव - महा-वाणे ॥ आरूढा संदेहं रामे स-मही धरा मही स- फणि-सभा ॥ ३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy