________________
३२२ भट्टिकाव्ये-तृतीये प्रसन्न-काण्डे लक्षण-रूपे तृतीयो वर्गः,
तारा-विधेयेन कथं विकारं
तारा-सुतो यास्यति राक्षसाऽर्थम् ॥ ५० ॥ कृतेत्यादि-सुग्रीवराजेन ताराविधेयेन ताराचित्तानुवर्तिना। तारासुतोऽङ्गदः यौवराज्ये कृताभिषेकः सुताविशेषमिति क्रियाविशेषणम् । सुतनिर्विशेष ममैवायं सुतो न वालिन इति । तस्कथं राक्षसाथै विकारं भेदं यास्यति । नैवेत्यर्थः॥
अन्यसमाश्रयादपि रामेण विग्रहो न युज्यत इति दर्शयत्नाह९८२-पश्यामि रामादधिकं समं वा
ना ऽन्यं, विरोधे यमुपाश्रयेम, ॥ दत्त्वा वरं साऽनुशयः स्वयम्भू
रिन्द्राऽऽदयः पूर्व-तरं विरुद्धाः ॥५१॥ पश्यामीत्यादि-रामादधिकं ज्यायांसं समानं वा न पश्यामि । यं विरोधे विग्रहनिमित्तमुपाश्रयेम आश्रयं गच्छेम । संप्रश्ने लिङ् । स्वयंभूर्ब्रह्मा तावना. श्रयः यतो वरं दत्त्वा सानुशयः विप्रतीकारवान् जातः। किमिदमकार्यमनुष्ठितं मयेति इन्द्रादयस्तु पूर्वतरं विरुद्धाः ॥ एवं दुर्गसमाश्रयो ऽपि न युज्यत इति दर्शयबाह९८३-दुर्गाऽऽश्रितानां बहुना ऽपि राजन्!
कालेन पाणिग्रहणाऽऽदि-हेतुः ॥ दुर्गापरोधं न च कुर्वतो ऽस्ति
शत्रोश् चिरेणा ऽपि दशाऽऽस्य ! हानिः ॥५२॥ दुर्गेत्यादि-दुर्गाश्रितानामस्माकं दुर्गोपरोधं कुर्वतः शत्रोर्बहुनापि कालेन हे राजन् ! पाणिग्रहणादेः । आदिशब्दादाटविकान्तपालादिप्रकोपस्य हेतुर्नास्ति यशादुपरोधो न भविष्यति । भत्र स्थितानां क्षय एव केवलं न च शत्रोरुप. रोधं कुर्वतः चिरेणापि हानिः । युद्धशरीरोपयोगिनां सर्वदा संभवात् ॥ ९८४-शस्त्रं तरूवीं-धरमम्बु पानं
वृत्तिः फलैर्, नो गज-वाजि-नार्यः॥ राष्ट्रं न पश्चान् , न जनोऽभिरक्ष्यः,
किं दुःस्थमाचक्ष्व भवेत् परेषाम् ॥ ५३ ॥ शस्त्रमित्यादि-तरवश्च उर्वीधराश्चेति ९१०। जातिरप्राणिनाम् ।।४।' इति एकवद्भावः । तच्छस्त्रं न शूलखङ्गादि । पानमम्बु न मैरेयादि । फलैर्वृत्तिनौं दनादिभिः । नो गजवाजिनार्यः शरीरमात्रत्वाविचिन्ताः । राष्ट्रं देशो न पश्चात्, Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com