________________
३१६ भट्टिकाव्ये-तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः, विग्रहो ऽपि विशिष्टस्यैव विजिगीषोर्न यस्य कस्यचिदित्युपदिशन्नाह९६३-मत्वा सहिष्णूनपरोपजप्यान्
स्वकार्नधिष्ठाय जलाऽन्त-दुर्गान् ॥ द्रुमाऽद्रि-दुर्लक्ष्य-जलाप्रधृष्यान्
वर्धेत राजा रिपु-विग्रहेण. ॥ ३२॥ मत्वेत्यादि-खकानात्मीयाननुजीविनः सहिष्णून् समर्थान् अपरोपज. प्यान् परैरभेद्यान् जलान्ते ये दुर्गाः प्रदेशाः तानधिष्ठाय तत्र स्थापयित्वा । '५४२। अधिशीङ्-१।४।४६।' इति कर्मसंज्ञा । कीदृशान् । दुमैरदिमिर्दुल
यजलैश्चाप्रपृष्यान् अगम्यान् । वनपर्वतजलभेदात् त्रिविधं दुर्गम् । रिपुणा सह यो विग्रहः तेन हेतुना राजा वर्धेत वृद्धयुपचितः स्यात् ॥
यदा अरिविजिगीषू परस्परं हन्तुं न शक्तौ तदा विजिगीषोरासनमुपदिशबाह९६४-शक्नोति यो न द्विषतो निहन्तुं,
विहन्यते ना ऽप्य-बलैर् द्विषद्भिः ॥ स श्वा-वराहं कलहं विदध्या
दासीत दुर्गाऽऽदि विवर्धयंश् च. ॥ ३३ ॥ शानोतीत्यादि-यो विजिगीषुः अबलत्वात् द्विषतः शत्रूनभिहन्तुं विन. हीतुं न शक्नोति अबलैर्द्विषद्भिर्न विहन्यते स विजिगीषुः श्वावराहं कलहं विदध्यात् अनुतिष्ठेत् । श्वा च वराहश्च श्वावराहं तदीयमिव कलहम् । '१५००। तस्येदम् ।।३।१२०।' इत्यण् । यथा चाण्डाला वराहं हन्तुमशक्काः श्वानं विमुच्य योधयन्ति यद्ययं हतो ऽनेन वा अयमिति तयोर्भक्ष्यत्वादुभयथा कार्यसिद्धेः । तद्वद्वयोर्विद्विषतोः कलहं विदध्यात् । स्वयं च दुर्गादि विवर्धयन् दुर्गसेतुवणिकृषिशून्यनिवेशनद्रव्यहस्तिवनकर्माण्युपचिन्वन् आसीत तिष्ठेत् ॥
यदा विजिगीषुर्यानमात्रसाध्यं शत्रुमात्मानं वा शक्तिहीनं पश्येत् तदा यायात् संश्रयेतेति गुणद्वयमुपदिशन्नाह९६५-प्रयाण-मात्रेण परे प्रसाध्ये
वर्तेत यानेन कृताऽभिरक्षः, ॥ अ-शक्नुवन् कर्तुमरेर् विघातं
स्व-कर्म-रक्षां च परं श्रयेत.॥ ३४ ॥ प्रयाणमात्रेत्यादि-प्रायणमात्रेण प्रसाध्ये परे शत्रौ नापरं विग्रहमपे. क्षेत, यानेन वर्तेत, स्ववृत्तौ वर्तेत । कृताभिरक्षः अभियास्थतः कर्मणां द्विविधस्वप्रतिविधानात् । अरेर्विघातं दुर्गादिकर्मोपघातान् स्वकर्मरक्षां खेषां दुर्गा. Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com