________________
तथा लक्ष्य रूपे कथानके 'विभीषणागमनों नाम द्वादशः सर्गः-३०४ हेतौ टः । तारामिव । यथा काचित्तारा क्षितौ स्थिता पतिता नीहारपरीतमूर्तिः शान्तशिखाप्रताना ध्वस्तरश्मिजाला लोकत्रासकरी तद्वत्तामिति ॥ ९३५-यावन् न संत्रासित-देव-संघः
पिण्डो विषस्यैव हरेण भीष्मः ॥ संग्रस्यते ऽसौ पुरुषाऽधिपेन,
द्रुतं कुलाऽऽनन्द ! यतस्व तावत्. ॥ ४ ॥ यावदित्यादि-यथा संत्रासितदेवसंघः विषस्य कालकूटस्य पिण्डो भीष्मो. ऽतिरौद्रो हरेण संग्रस्तः पीतः तद्वद्यावदसौ रावणः पुरुषाधिपेन रामेण न संग्रस्यते न विनाश्यते, तावत् हे कुलानन्द ! कुलानि भानन्दयतीति । '२९१३॥ कर्मण्यएँ ।३।२६॥' द्रुतं यतस्त्र सीतात्याजनायां यत्नं कुरु ॥ ९३६-हता जनस्थान-सदो निकायाः,
कृता जितोत्खात-भट-द्रुमा पू:, ॥ सदांसि दग्धानि, विधेयमस्मिन्
यद् बन्धुना, तद् घटयस्व तस्मिन्.' ॥५॥ हता इत्यादि-जनस्थानसदो दण्डकारण्यवासिनः निकायाः खरदूषणादीनां संघा हताः । '३२१४। संघे चानौत्तराधर्ये ।३।३।४२।' इति चिनोतेः घन ककारश्चादेशः । पूश्च लङ्का जितभटा उत्खातदुमा कृता । सदांसि गृहाणि दग्धानि । इति सर्वमेतत्त्वया ज्ञातमेव । अनेन प्रकारेण अस्माकमपि विनाशः स्यात् । तदेतस्मिन्वस्तुनि यद्वन्धुना विधेयं अनुष्टेयं तद्विधातुं घटयस्व यतस्व । तस्मिन्वस्तुनि ॥ ९३७-चिकीर्षिते पूर्व-तरं स तस्मिन्
क्षेम-करे ऽर्थे मुहुरीर्यमाणः॥ मात्रा ऽतिमात्रं शुभयैव बुद्ध्या
चिरं सुधीरभ्यधिक समाधात्. ॥ ६ ॥ चिकीर्षित इत्यादि-तस्मिन् सीताप्रत्यर्पणलक्षणे ऽर्थे मातुरुपदेशात् पूर्व तर पूर्वमेव चिकीर्षिते कर्तुमीप्सिते मात्रा शुभयैव बुझ्या कल्याणया अतिमात्रमत्यर्थं मुहुः क्षणमीर्यमाणः प्रवर्तमानः स विभीषणः सुधीः प्राज्ञः चिरकालम. भ्यधिकं समाधात् चिन्तितवान् । इदमतिन्याय्यमिति । '२२२३। गाति स्था।।७' इति सिचो लुक् ॥
इयता प्रबन्धेन उदात्तार्थाभिधानादुदात्तार्थत्वमुक्तम् । इत उत्तरं प्रहस्त-रा. वण-विभीषण-मातामह कुम्भकर्णादीनां वचनप्रबन्धेषु चित्राद्भुतार्थत्वं द्रष्टव्यम् । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com