________________
३०४ भट्टिकाव्य-तृतीये प्रसन्न काण्डे लक्षण-रूपे द्वितीयो वर्गः, ९२६-निकृत्त-मत्त-द्विप-कुम्भ-मांसैः
संपृक्त-मुक्तैर् हरयोऽन-पादैः॥ आनिन्यिरे श्रेणिकृतास् तथा ऽन्यैः
परस्परं वालधि-सन्निबद्धाः ॥ ४२ ॥ निकृत्तेत्यादि-अन्यैः सेवार्थ हरयः सिंहाः आनिन्यिरे आनीताः । निकु. त्तानि मत्तद्विपकुम्भमांसानि यैरमपादैः अतएव संपृक्तमुक्तैः लग्नकुम्भमुक्ताफला उपलक्षिताः श्रेणीकृता अश्रेणयः श्रेणयः कृताः । '७३८। श्रेण्यादयः-२॥१॥५९।' इति सः । परस्परं वालधिसं निबद्धाः अन्योन्यस्य पुच्छेन संयताः ॥ ९२७-उपेक्षिता देव-गणैस् त्रसद्भिर्
निशाचरैर् वीत-भयैर् निकृत्ताः ॥ तस्मिन्नदृश्यन्त सुर-द्रुमाणां
स-जाल-पुष्प-स्तबकाः प्रकीर्णाः ॥४३॥ उपेक्षिता इत्यादि-सुरदुमाणां पारिजातानां सजालाः कलिकासहिताः पुष्पस्तबकाः वीतभयैर्निशाचरैनिकृत्ताः छिन्नाः। वीतदयैरिति पाठान्तरम् । तत्र किमेतैः स्थितैरिति निर्दयैः सनाला एव छिन्नाः छिद्यमानाश्च । देवगणैस्त्रसद्भिरुपेक्षिताः । २३२१॥ वा भ्राश-३।११७०।' इत्यादिना विकल्पेन श्यन् । तस्मिन् राजागने प्रकीर्णा अदृश्यन्त सेवकजनेन ॥ ९२८-निराकरिष्णुर् द्विज-कुञ्जराणां
तृणीकृताऽशेष-गुणोऽति-मोहात् ॥ पापाऽशयानभ्युदयाऽर्थमार्चीत्
प्राग् ब्रह्म-रक्षः-प्रवरान् दशाऽऽस्यः॥४४॥ निराकरिष्णुरित्यादि-दशास्यो विबुद्धः सन् अतिमोहादत्यन्ताज्ञानात् निराकरिष्णुनिराकरणशीलः । द्विजवरानित्यर्थात् । द्विजकुअराणां प्रशस्तद्विजानां अभ्युदय हेतूनां संबन्धिनो ऽशेषा गुणाः तृणीकृता येन स तृणीकृताशेषगुणः प्राक् पूर्व सभाप्रवेशात् पापाशयान् पापचित्तवृत्तीन् ब्रह्मरक्षःप्रवरान् अभ्युदयार्थमार्चीत् ॥ ९२९-मायाविभिस् त्रास-करैर् जनाना
मप्तिरुपादान-परैरुपेतः॥
१-अत्र छन्दोभङ्गपरिहारार्थ 'श्रेणिकृताः' इत्येव युक्तं प्रतिभाति । '२१२०। च्वौ च. 1७।४।२६॥ इति शास्त्रापेक्षया 'अपि माषं मषं कुर्याच्छन्दोभङ्गं न कारयेत्' इति छन्द:शास्त्रस्य प्रबलत्वात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com