________________
तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं नाम दशमः सर्गः-२६९ वर्तमानः । समुपलब्धमारुतिवृत्तान्तः बभौ हृष्टवान् । कपिना तावदिदं कृतं रामः पुनः समूलं छेत्स्यतीति । अनेकार्थत्वाद्धातूनां भातिरत्र तुष्टौ वर्तते । इत्ययं द्वितीयः । समुद्रो जलनिधिः मरुत्वान् हनूमदुत्पतनजनितवायुना युक्तः अत एव विकृतो ऽतिक्रान्तमर्यादः बभौ बभूव । अत्र सत्तायां प्रयुक्तः । इत्ययं तृतीयः । सलोकपालो मरत्वान् महाभूतात्मकेन युक्तः मरुत्वान् । पूर्ववन्मतुप् । मरुत्वानिति व्याख्याने ४४ झलां जशो ऽन्ते ।।२।३९।' इति जश स्यात् । मुदो हर्षस्य दाता पुत्रो मे सुखेन यास्यतीति मुदं राति ददातीति २९१५। आतो. ऽनुपसर्ग कः ।।२।३।' विकृतो मन्दगतिः । बभौ वाति स्म । अत्र गतौ प्रयुक्तः । इत्ययं चतुर्थः । अन्यस्त्वाह यमकेषु क्रियापदस्थाभिधेयत्वं न दुष्यतीति तेन दीत्यर्थ एव योज्यः । सर्वयमकमिति चतुर्णामपि पादानां सदृशत्वात् ॥
महा-यमकम्८३०-अभियाता वरं तुङ्गं भू-भृतं रुचिरं पुरः॥
कर्कशं प्रथितं धाम स-सत्वं पुष्करेक्षणम्. ॥ २० ॥ अभियातेत्यादि-भूभृतं रामं वरं श्रेष्ठं तुझं महाकुलीनत्वादिति सर्वेषामुपरि स्थितं गुणै रुचिरं सर्वाङ्गसुन्दरं पुरो ऽग्रतो वक्षःस्थले कर्कशं लोमशं प्रथितं लोके प्रख्यातं धाम गृहं वर्णाश्रमधर्माणां ससत्वं पराक्रमयोगात् । पुष्करेक्षणं पद्मलोचनं अभियाता आभिमुख्येन यास्यति हनूमान् । लुटि रूपम् ॥
अभिया ऽताऽऽवरं तुङ्गं भू-भृतं रुचिरं पुरः॥
कर्कशं प्रस्थितं धाम स-सत्वं पुष्करे क्षणम् ॥ २१ ॥ अभियातेत्यादि-भूभृतं पर्वतं यत्राङ्गदादयः स्थिताः तमभिया अभिग. च्छता हनूमता । कुतः । पुरो लङ्कायाः सकाशात् । पुष्करे आकाशे धाम तेजः क्षणं मुहूर्त प्रथितं विस्तारितम् । अभियातीति '३१५८। अन्येभ्यो ऽपि दृश्यते ३।२।१७८।' इति क्विप् । तृतीयैकवचने '२४०। आतो धातोः ६११४०।' इत्याकारलोपे अभियेति रूपम् । कीदृशं अतावरं सातत्येनाततीति पचाद्यच् । अतो वायुः आदित्यो वा आवृणोतीत्यप् । आवरः । अतस्थावरं यतस्तुङ्गं उच्चैस्तरम् । रुचिरं तुष्टिदं रुचिं रातीति । कर्कशं कठिनस्वभावम् । ससत्वं प्राणियुक्तम् । महायमकमिति श्लोकस्यैकस्य द्वितीयेन श्लोकेन यमितत्वात् ॥
आद्यन्त-यमकम्८३१-चित्रं चित्रमिवा ऽऽयातो विचित्रं तस्य भू-भृतम् ॥
हरयो वेगमासाद्य संत्रस्ता मुमुहुर् मुहुः ॥ २२ ॥ चित्रमित्यादि-[भूभृतम् ] भूधरं पर्वतं चित्रं गैरिकादिभिर्नानावर्ण भत एव चित्रमिवालेख्यमिव । आयातः आगच्छतस्तस्य हनूमतः वेगं जवं चित्रं भयु.
कारलो । इति किए। भारतम् । अभिया
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com