________________
तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः - २६७
घनेत्यादि - तरुमृगेण कपिना जनकात्मजा ददृशे दृष्टा । घनाः निरन्तराः ये गिरीन्द्राः मेघसदृशा वा तेषां यल्लङ्घनं अतिक्रमणं तेन शालिना युक्तेन कपिना । वनलता काननस्था वनजद्युतिलोचना पद्मस्येव कान्तिर्ययोर्लोचनयोः ते तथाविधे लोचने यस्याः । ' ५१२ | न क्रोडादिबह्वचः | ४|१|५६ । ' इति ङीप् प्रतिषेधः । जनमता जनेनावबुद्धा पतिव्रतेयमिति । '१५६६ । मनु भवबोधने' इत्यस्य भूते निष्ठायां रूपम् । '६२७ । न लोक-१२२३२६९ |' इति षष्ठीप्रतिषेधः । कर्तरि तृतीया । तस्यां च ' ६९४ | कर्तृकरणे - १२|१|३२|' इति समासः । वर्तमाने तु | '३०८९ | मति - बुद्धि- |३|२|१८|' इत्यादिना क्तप्रत्ययः । ' ६२५ | तस्य च वर्तमाने | २|३| ६७।' इति षष्ठी । तस्यां च '७०६ । तेन च पूजायाम् | २|२|१२|' इति समासप्रतिषेधः स्यात् । तरुस्थलशायिनी तरुमूले यत् स्थलं तत्रैव शयाना सत्यपि शयने । तेन '२९९० । व्रते | ३ |२|८०|' इति णिनिः । आदिमध्ययमकमिति पादानामादौ मध्ये च घन वन-जन तरुशब्दानां यमितत्वात् ॥
I
वि-पथ-यमकम्—
८२६ - कान्ता सहमाना दुःखं च्युत-भूषा ॥
रामस्य वियुक्ता कान्ता सह - माना ॥ १६ ॥
कान्तेत्यादि - कान्ता कमनीयां सहमाना वेदयमाना दुःखं वियोगजम् । च्युतभूषणा रामस्य कान्ता प्रिया वियुक्ता वियोगिनी सहमाना सह मानेन वर्तत इति । '८४९ । वोपसर्जनस्य | ६|३|८२|' इति सभावविकल्पः । ददृश इति संबन्धः । विपथयमकमिति पादद्वयातिक्रमाद्विपथेन विमार्गेण यमितत्वात् ॥
मध्या-ऽन्त-यमकम् —
८२७ - मितं वददुदारं तां हनूमान् मुदा रं
रघु- वृषभ सकाशं यामि देवि ! प्रकाशम् ॥ तव विदित-विषादो दृष्ट- कृत्स्नाऽऽमिषादः श्रियमनिशर्भवन्तं पर्वतं माल्यवन्तम् ॥ १७ ॥
मितमित्यादि - मितं भल्पाक्षरं अर्थावगाढं तां सीतां हनूमान् मुदा हर्षेण युक्तः अवदत् कथितवान् किमित्याह-भरं शीघ्रं हे देवि ! रघुवृषभसकाशं रामसमीपं माल्यवन्तं पर्वतं प्रकाशं प्रकटं यामि । तव विदितविषादो ज्ञातावसादः । दृष्टकृत्स्नामिषादः वीक्षिताशेषनिशाचरः । आमिषं मांसमदन्तीति '२९१३ | कर्मण्यण् । ३।२।१।' । '२८३०| वा सरूपो ऽस्त्रियाम् | ३ | १ | ९४ | ' इति वचनात् । '२९७७। अदोऽनन्ने |३|२|६८ | ' इति विप्रत्ययेनाणो विकल्पेन बाधनात् । श्रियं
१ - एतलणं द्वादशश्लोक टिप्पणे द्रष्टव्यम् । २ - मालिनीवृत्तमिदम् । तलक्षणं च - 'ननमन्यन्ययुतेयं मालिनी भोगि-लोकैः' इति वृत्तरत्नाकरे भ० के० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com