________________
२५६ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थो वर्गः,
कुर्वन्तीति (२९३५ | दिवा-विभा - | ३ |२| २१|' इति टः । कपियूथपा नीलप्रभू. तयः । तस्मान्मुञ्च मैथिली मिति ॥
किंच सीताप्रत्यर्पणात् पुरुषार्थप्राप्तिरिति दर्शयन्नाह - ७८८ - धर्म प्रत्यर्पयन् सीतामर्थं रामेण मित्रताम् ॥
कामं विश्वास-वासेन सीतां दत्त्वाऽनुहि त्रयम्. ११५
धर्ममित्यादि - सीतां प्रत्यर्पयन् धर्मम् । अधर्मविरतेः अर्थम् । रामेण मित्रताम् । सर्वलाभानामर्थ संपन्न मित्रलाभस्य महत्त्वात् । विश्वासवासेन रामवि - श्वासपूर्वकेणावस्थानेन कामम् । अतः सीतां दवा आमुहि लभस्व । त्रयं त्रिवर्ग arisarar अस्येति । '१८४४ । द्वि-त्रिभ्यां तयस्यायज्वा | ५|२|४३|' ॥ रिपुरेवास्तु किं तेन मित्रीकृतेन, न वासौ शक्तो ऽपकर्तुमिति चेदाह - ७८९-विराध-ताडका-वालि - कबन्ध - खर-दूषणैः ॥ मारीचेना ऽपि ते रिपुः ॥ ११६॥
न च न ज्ञापितो या
विराधेत्यादि - यागसौ रिपुः तादृग्विराधादिभिः न च न ज्ञापितः तव । अपि तु ज्ञापित एवेत्यर्थः । तस्मात्तेन सह मैत्री युक्ता न विग्रह इति भावः । यादृगिति '४२९ । त्यदादिषु दृशः - १३/२६०' इति किन् । '४३० | आ सर्वनाम्नः | ६ | ३ |९११ ॥
खरादीन् व्यापादयता तेनैव वैरकारणमाचरितं न मयेति चेदाह - ७९० - खराऽऽदि-निधनं चा ऽपि मा संस्था वैर-कारणम्, ॥
आत्मानं रक्षितुं यस्मात् कृतं तन् न जिगीषया. ११७
खरेत्यादि - खरादिनिधनं चापि वैरकारणं मा संस्थाः मा ज्ञासीः । लुङि रूपम् । यस्मादात्मानं संरक्षितुम् तत् खरादिनिधनं कृतं, न तु जिगीषया विजेतुमिच्छया ॥
७९१ - ततः क्रोधाऽनिलाssपातकम्प्राssस्याऽम्भोज - संहतिः ॥
महा-ह्रद इव क्षुभ्यन्
कपिमाह स्म रावणः ॥ ११८ ॥ ·
तत इत्यादि - ततः कपिवाक्यानन्तरं क्रोधोऽनिल इव तस्यापातेन संश्ले. पेण कम्प्रा कम्पनशीला आस्याम्भोजानां मुखपद्मानां संहतिर्यस्य स एव महाह्रद इव क्षुभ्यन् चलन् । दिवादित्वाच्छ्यन् ॥
७९२ - 'हत - राक्षस योधस्य विरुग्णौद्यान - शाखिनः ॥ दूतोऽस्मीति ब्रुवाणस्य किं ? दूत - सदृशं तव ॥ ११९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com