________________
तथा लक्ष्य रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २३७ ७०६-भूयस् तं धिप्सुमाहूय राज-पुत्रं दिदम्भिषुः॥
अहंस् ततः स मूर्छा-वान संशिश्रीपुरभूद् ध्वजम् ३३ भूय इत्यादि-तं राजपुत्रं अक्षं धिप्सुं दम्भितुं वञ्चयितुमिच्छम् । भूयः पुनरपि दिदम्भिषुः वञ्चयितुमिच्छुः । आहूयागच्छेत्यहन् हतवान्। ततः सोऽक्षः मूर्छावान् मूर्छायुक्तः । ध्वजमात्मीयं संशिश्रीषुः संश्रयितुमिच्छुः अभूत् भूतः । अत्र दम्भेः श्रयतेश्च २६१८॥ सनीवन्तर्ध-1७।२।४९।' इतीद । अत्र श्रयतेरनिपक्षे '२६१४। अज्झनगमां सनि ।६।४।१६।' इति दीर्घः। द्वितीयस्य च २६. २१॥ दम्भ इच्च ।७।४।५६।' अभ्यासलोपः। दम्भेहलग्रहणस्य जातिपरत्वारिसद्धमिति कित्त्वे अनुनासिकलोपः । ३२६। एकाचो बश:-1८।२।३७॥' इति भए । १२१॥ खरि च ।।४।५५।' इति चर्वम् ॥ ७०७-आश्वस्या ऽक्षः क्षणाल लोकान् बिभ्रक्षुरिव तेजसा ॥
रुषा बिभ्रजिषु-प्रख्यं कपि बाणैरवाकिरत्. ॥ ३४ ॥ आश्वस्येत्यादि-क्षणात् क्षणमात्रेणाश्वस्य संज्ञां लब्ध्वा लोकान् जनान् तेजसा क्रोधोत्थेन बिभ्रक्षुरिव । अथ स कपि बाणैरवाकिरत् संछादितवान् । कीदृशम् । बिभ्रजिषुप्रख्यं अग्नितुल्यम् । बिभ्रजिषुः बिभ्रक्षुरिति '२६१८॥ स. नीवन्तर्ध-७।२।४९।' इत्यादिना विभाषेद । तत्रानिट्पक्षे ३८०। स्कोः-1८।२।. २९।' इति सलोपः । २९४॥ ब्रश्च-1८।२॥३६॥' इति षः। इदपक्षे सकारस्य जशत्वं श्रुत्वं च ॥ ७०८-संयुयू; दिशो बाणैरक्षं यियविषुर् द्रुमैः ॥
कपिर् मायामिवा ऽकार्षीद् दर्शयन् विक्रम रणे.॥३५॥ संयुयषुमित्यादि-बाणैर्दिशः संयुयूर्षु मिश्रयितुमिच्छं अक्षं कपिः दुमै. बियविषुः योतुमिच्छुर्मायामिवेन्द्रजालमिवाकार्षीत् कृतवान् रणे। विक्रमं दर्शयन् । यौतेः सन् । '२६१८॥ सनीवन्तर्ध-७।२।२९।' इति विभाषेट् । '२५७७॥
ओः पु-यण्-ज्यपरे ।।४।१०।' इतीत्वम् । '२६१४॥ अज्झन-गमा सनि ।६।४।. १६॥' इति दीर्घः ॥ ७०९-वानरं प्रोणुनविषुः शस्त्ररक्षो विदिद्युते, ॥
तं प्रोणुनूषुरुपलैः स-वृक्षराबभौ कपिः, ॥ ३६ ॥ वानरमित्यादि-वानरं प्रोणुनविषुः छादयितुमिच्छुरक्षः विदिद्युते विद्योतते स्म । २३४४। घुति-स्वाप्योः-७४।६।' इति संप्रसारणम् । कपिरपि तमक्षं उपलैक्षसहितैः प्रोणुनूषुः संवरीतुमिच्छुराबभौ भाति म। अर्णोतेः पूर्ववद्विभाषेद । इदपक्षे गुणः अन्यत्र '२६१४॥ अज्झन-६।४।१६।' इति दीर्घः ।
उभयत्र '२४४६। न न्द्राः-६।१।३।' इति रेफो न द्विरुच्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com