________________
२३४ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण- रूपे चतुर्थी वर्गः,
तेषामित्यादि - तेषां रक्षसां निहन्यमानानां संघुष्टैः शब्दैः कर्णभेदिभिः बाधिर्यकरैः । भभ्यमितत्रासं अभिगतन्त्रासं जगदभूत् । आस्वान्ताः अशेषा दिशो यस्मिन् जगति । संघुष्टाभ्यमितस्वान्ताः '३०६९ । रुष्यमत्वर - | ७|२|२८|' इति विकल्पितेः ॥
६९५ - भय - संहृष्ट- रोमाणस् ततस् ते ऽपचित-द्विषः ॥ क्षणेन क्षीण - विक्रान्ताः कपिना ऽनेषत क्षयम् ॥२२॥
इतीट्प्रतिषेधाधिकारः ॥
भयेत्यादि - ततस्ते राक्षसाः कपिना क्षणेन क्षयं विनाशमनेषत नीताः । कर्मणि लुङ्। भयसंहृष्टरोमाणः भयोद्गतरोमाञ्चाः । ' ३०७०। हृषेर्लोमसु ॥७।२।२९|' इति विभाषिते । अपचितद्विषः अपचितानां पूजितानां ऋषीणां शत्रवः । '३०७१ । अपचितश्च |७|२|३०|' इति निपातः । क्षीणविक्रान्ताः क्षीणं विक्रान्तं पराक्रमो येषाम् | '३०१५ | क्षियो दीर्घात् | ८|२| ४६ | ' इति निष्ठात
कारस्य नः ॥
इतीद-प्रतिषेधाधिकारः ।
इतः प्रभृतीटमधिकृत्याह
६९६ - हत्वा रक्षांसि लवितुम॑क्रमीन् मारुतिः पुनः ॥ अशोकवनिकामैव निगृहीताऽरि - शासनः ॥ २३ ॥
8
हत्वेत्यादि - रक्षांसि हत्वा मारुतिरशोकवनिकामेव पुनर्लवितुं छेत्तुम् । आर्धधातुकस्येट् । अक्रमीत् गतवान् । '२३२३ । खु-क्रमोरनात्मनेपदनिमित्ते |७|२| ३६ |' इतीट् । निगृहीतारिशासनः ध्वस्तारिव्यवस्थः । '२५६२ । ग्रहोऽलिटि दीर्घः | ७|२|३७|' इतीटो दीर्घत्वम् ॥
६९७ - आवरीतुमिवा ssकाशं वरितुं वीनिर्वोत्थितम् ॥
वनं प्रभञ्जन-सुतो ना sदयिष्ट विनाशयन् ॥ २४ ॥ आवरीतुमित्यादि - प्रभञ्जनसुतो हनूमान् । वनमशोकवनिकाख्यं विनाशयन् नादयिष्ट दयां न कृतवान् । लुङि रूपम् । आकाशमावरीतुमिव अवष्ट - धुमिवोत्थितं वनम् । वीनू पक्षिणो वरितुं प्रार्थयितुमिवोत्थितं ' आगच्छत' नान्यत्र यात, 'इहैव फिलवृद्धिं प्राप्स्यथ' इति । भवरीतुं वरितुमिति २३९१ | वृतो वा | ७|२|३८|' इति विकल्पेनेटो दीर्घत्वम् ॥
६९८ - वरिषीष्ट शिवं क्षिप्यन् मैथिल्याः कल्प- शाखिनः, ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratww.umaragyanbhandar.com