________________
२०६ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः, ५९२-ता हनूमान् पराकुर्वन्नगमत् पुष्पकं प्रति ॥ विमानं मन्दरस्याद्रेरनुकुर्वदिव श्रियम् ॥ ५० ॥
1
ता इत्यादि - ता दिव्यनारीः पराकुर्वन्नपक्षिपन् । अगमत् । पुष्पकं प्रति पुष्पक विमानं प्रति । येन पुष्पक विमानेन जगाम । कीदृशं । मन्दरस्याद्रेः श्रियमनुकुर्वदिव । '२७४५ | अनु- पराभ्यां कृञः | १|३|७९ | कर्त्रभिप्राये चात्मनेपदस्य प्राप्तत्वात् ॥
युग्मम् ५१, ५२
५९३ - तस्मिन् कैलास-संकाशं शिरैः शृङ्गं भज- द्रुमम् ॥ अभिक्षिपन्तमैक्षिष्ट रावणं पर्वत - श्रियम् ॥ ५१ ॥
तस्मिन्नित्यादि -- तस्मिन् विमाने रावणमैक्षिष्ट । कैलाससंकाशं कैलासतुल्यम् । शिरः शृङ्गं शिरांसि शृङ्गाणीव यस्य । भुजद्रुमं भुजा द्रुमा इव यस्य । तं पर्वतस्य श्रियमभिक्षिपन्तं अभिभवन्तम् । '२७४६ | अभिप्रत्यतिभ्यः क्षिपः |१||८०|' इति परस्मैपदम् । तस्य स्वरितेत्त्वात् कर्त्रभिप्राय आत्मनेपदं प्राप्तम् ॥ ५९४ - प्रवहन्तं सद्मोदं सुतं परिजनाऽन्वितम् ॥
मघोने परिमृष्यन्तमारभन्तं परं स्मरे ॥ ५२ ॥
प्रवहन्तमित्यादि - सदामोदं कस्तूरिकादिपरिमलं प्रवहन्तम् । '२७४७ | 'प्राद्वहः । १।३।८१।' इति परस्मैपदं स्वरितेत्त्वात् । सुप्तं शयने संविष्टम्। परिजनान्वितं पारिपार्श्विकाधिष्ठितम् । मघोने इन्द्राय परिमृष्यन्तं असूयन्तम् । '२७४८ | परे - मृषः | १|३|८२|' इति परस्मैपदं । मृषेः स्वरितेत्त्वात् । ५७५ ॥ क्रुध - द्रुह - 1१18 | ३७ |' इति सम्प्रदानसंज्ञायां चतुर्थी । स्मरे कामे परमत्यर्थं आरभन्तं सतिं कुर्वा • णम्।'२७४९। व्याङपरिभ्यो रमः । १।३।८३ । ' इति परस्मैपदम् । रमेरनुदात्तेत्त्वात् । ५९५ - व्यरमत् प्रधनाद् यस्मात् परित्रस्तः सहस्र - दृक्, ॥
क्षणं पर्यरमत् तस्य दर्शनान् मारुताऽऽत्मजः. ॥५३॥
१–‘७८| अस्यो (कुबेरस्य) द्यानं चैत्ररथं, पुत्रस् तु नलकूबरः । कैलासः स्थान मलका पूर्, विमानं तु पुष्पकम् ।' इति ना० अ० । २ – 'श्रीर् वेषरचना शोभा भारती सरल-द्रुमे । लक्ष्म्यां त्रि-वर्ग-संपत्तौ वेषोपकरणे मतौ ।' इति विश्व मेदिन्यौ । ३- '१०३५ । निभः संकाश-नीकाश-प्रतीकाशोपमादयः ।' इति ना० अ० ॥ ४अस्मिन् 'शिरः-शृङ्गं' पदे इवादेरुपमावाचकस्य साधारणधर्मस्य च लोपात् समासगा लुप्तो 'प्रमा- 'वादेर्लोपे समासे सा कर्माधार क्यचि वयङि । कर्म-कर्णमुल्येतद् द्विलोपे किपूसमासगा ॥' इति तलक्षणं काव्यप्रकाशे दशम उल्लासे दृश्यते । ५ – ' १६४। विमर्दोत्थे परिमलो गन्धे जन-मनोहरे । आमोदः सोऽतिनिर्हारी, वाच्यलिङ्गत्वमा गुणात् ।' ६( ५८४) श्लोकस्थं टिप्पणं पश्यन्तु । ७ - ८६९ | युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ।' इति ना० अ० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com