________________
तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका-भङ्गो' नामाष्टमः सर्गः-२०५ 'दिश इत्यादि-दिशः द्योतयमानाभिः भासयमानाभिः । २५६४। णिचश्व ११३७४।' इति तङ् । दिव्यनारीभिः उत्तमाभिः प्रधाननायिकाभिराकुलं व्याप्तम् । श्रियमनुत्तमामतिशयवतीं आयच्छमानाभिः स्वीकुर्वाणाभिः । '२७४२। समुदाझ्यः -११३७५।' इति तङ्॥ ५८९-नित्यमुद्यच्छमानाभिः स्मरसंभोग-कर्मसु ॥
जानानाभिरलं लीला-किल किंचित-विभ्रमान्॥४७॥ नित्यमित्यादि-सरसंभोगकर्मसु कामोपभोगक्रियासु । नित्यमुद्यच्छमानाभिः उत्साहमानाभिः । लीला जानानाभिः । २७४३। अनुपसर्गाज्ज्ञः ।१३। ७६।' इति तङ् । पूर्ववत्तङ् । लीलाः स्त्रीणां शृङ्गारचेष्टाविशेषाः । तथा चोक्तम्-'विलास-लीलाः किलकिंचितानि विन्चोक-मोट्टायित-विभ्रमाणि । विच्छित्त. माकुट्टिमितेक्षितानि योज्यानि तज्ज्ञैः सुकुमारनृत्ते' इति । लक्षणं चैषां नृत्यशास्त्रे ॥ ५९०-स्वं कर्म कारयन्नास्ते निश्चिन्तो या झप-ध्वजः, ॥
स्वाऽर्थ कारयमाणाभिर् यूनो मद-विमोहितान् ॥४८॥ खमित्यादि-स्वमात्मीयं मोहनादिकर्म दिव्यनारीः कारयन् अनुष्ठापयन् एष झषध्वजः कामदेवः निश्चिन्त आस्ते । ताभिराकुलमिति योज्यम् । ५४१॥ हृ-कोरन्यतरस्याम् । ११४१५३।' इति द्विकर्मकता । यूनः स्वार्थं स्वप्रयोजनं मैथुनाख्यं कारयमाणाभिः आकुलम् । ता हनूमानिति वक्ष्यमाणेन संबन्धः । कीडशान् । मदविमोहितान् मधुपानमदपरवशान् । ताभिः ॥ कीदृशीभिरित्याह५९१-कान्ति स्वां वहमानाभिर्
यजन्तीभिः स्व-विग्रहान् ॥ नेत्ररिव पिबन्तीभिः
पश्यतां चित्त-संहतीः ॥४९॥ कान्तिमित्यादि-खां कान्ति शोभा वहमानाभिः । यजन्तीभिः स्वविनहान् ददतीभिः कामिभ्यः । तत्र स्खं कर्मेति णिचश्वेत्यस्य विषयः । कान्ति स्वां खविप्रहानिति स्वरितेत इत्यस्य विषयः । २७४४। विभाषोपपदेन प्रतीयमाने ।११३१७७।' इति विभाषा आत्मनेपदम् ॥ इत्यात्मनेपदाधिकारः ॥ शेषभूतत्वात् परस्मैपदविधानमाह-नेत्ररिति । पश्यतां चित्तसंहतीः। चित्तसंदोहान् पिबन्तीभिरिव गृह्णन्तीभिरिव । '२१५९। शेषात्कर्तरि परस्मैपदम् ११३७८ ॥
१-६३४ । अथ कलेवरम् । गात्रं वपुः संहननं शरीरं वर्म विग्रहः । कायो देहः कीवपुंसोः, स्त्रियां मूर्तिस् तनुस् तनूः।' इति ना० अ० ॥
भ० का. १८ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com