________________
१९० भट्टिकाव्य-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे द्वितीयो वर्गः, १९॥ हस्खादङ्गात् ।।२।२७।' इति सिचो लोपः। मोदयध्वं रघूत्तमं हर्षयत । तत्कार्यकरणात् । मा च भयमुपायध्वं सूचयत । भयं मा काटेंत्यर्थः । '२६९५। भाडो यमहनः ।।३।२' इति तछ । '२६९८॥ यमो गन्धने ।।२।१५।' इति तक् । यमो गन्धन इति सिचः कित्त्वे अनुनासिकलोपः। गन्धनं सूचनम् । मन्यथा युष्मासु गन्धितनयेषु नियतमसौ दशाननः सीतामुपायंस्त स्वीकृतवान् सात् । तस्य दुर्वृत्तत्वात् । २७९०। आशंसायां भूतवञ्च ॥३॥३॥१३॥' इत्यनिटाशंसायां लुङ् । '२७२९। उपाद्यमः स्वकरणे ।।३॥५६॥' इति तङ् । खक. रणं चात्र विवाहनमुक्तम् । '२७३०। विभाषोपयमने ॥२१६' इति अकित्वपक्षे रूपम् ॥
५३६-ततः प्रास्थिषता ऽद्रीन्द्रं महेन्द्रं वानरा द्रुतम् ॥
सर्वे किलकिलायन्तो, धैर्य चाऽऽधिषता ऽधिकम् ॥ तत इत्यादि-ततः सम्पातिवचनानन्तरं सर्वे वानरा महेन्द्र पर्वतं प्रास्थि. पत प्रस्थितवन्तः। धैर्य चाधिकमाधिषत माहितवन्त भात्मनि । तिष्ठतेर्दधा. तेश्च २३८९। स्था-चोरिच ॥२॥१७॥' इति कित्त्वमित्वं च । तिष्ठतेः २६८९। समव-प्र-विभ्यः स्थः-१३२२इति तङ् । किलकिलायन्तः किलकिलाध्वनि कुर्वाणाः । ॥ अव्यक्तानुकरण-1६।१९।' इत्यादिना डाच तदन्तात् '२६. ६८ लोहितादिडाज्भ्यः क्यः ।३।०३।। '२६६९ । वा क्यषः ।।३।९।' इति परस्मैपदम् ॥
कुलकम् १०३-१०५३७-निकुञ्ज तस्य वर्तित्वा रम्ये प्रक्ष्वेदिताः परम् ॥
मणि-रत्नाऽधिशयितं प्रत्युदैक्षन्त तोय-धिम्॥१३॥ निकुञ्ज इत्यादि-तस्य पर्वतस्य निकुञ्ज लतादिपिहितस्थाने वर्तित्वा स्थित्वा । ३३२२॥ न क्त्वा सेद ।।२।१८' इति कित्वप्रतिषेधः । परं प्रक्ष्वेदिताः उचैरन्यकशब्दं कुर्वाणाः । '३०५२॥ निष्ठा शीङ्-१।२।१९।' इति कित्त्वप्रतिवेधः। तोयधि प्रत्युदैक्षन्त दृष्टवन्तः । लङि रूपम् । कीदृशं मणिरत्नाधिशावितम् । ३०८७॥ को ऽधिकरणे च ॥३॥१७॥' इति कः पूर्ववकित्त्वप्रतिषेधः। मणियद्रतमिति स्त्रीरवादावपि रनशब्दस्य दृष्टत्वात् एकपदन्यमिचारे विशेषणविशेष्यभावः । तस्याधिशयितमवस्थानमित्यर्थः ॥ ५३८-अ-मर्षितमिव घ्नन्तं तटाऽद्रीन् सलिलोमिभिः ॥
श्रिया समग्रं द्युतितं मदेव प्रलोठितम् ॥ १०४ ॥ १-३४८ । निकुञ्ज-कुचौ वा कीबे लतादिपिहितोदरे। । २-२५९। भङ्गसतरङ्ग उर्मिर वा स्त्रियां वीचिरथोभिषु ।' इति ना० अ० । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com