________________
तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः- १७९ छतः । निष्पूर्वाद्यातेः शत्रन्तस्य शसि रूपम् । ससंमदाः सहर्षाः। ३२४५। प्रमद-समदौ-३।३।६८।' इति निपातितम् । समजेन वृन्देन पशूनिव निर्यातः ३२४६। समुदोरजः पशुषु ।३।३।६९।' इत्यप् ॥ ४९४-वीनामुपसरं दृष्ट्वा ते ऽन्योन्यापहवा गुहाम् ॥
प्राविशन्नहिव-प्रज्ञा आहावमुपलिप्सवः ॥ ६० ॥ वीनामित्यादि-वीनां पक्षिणामुपसरं नैरन्तर्येण निर्गमनं दृष्ट्वा । उपसर इव उपसरः नैरन्तर्यमानेणोपलक्षितत्वात् । उपसरो हि स्त्रीगवीषु पुङ्गवानामभिगमनमुच्यते स च नैरन्तर्येण भवति । '३२४८। प्रजने सर्तेः ।।३।७।। इत्यप् । ते वानरा अन्योन्योपहवाः परस्परमाह्वानं येषां आगच्छतागच्छत प्रविशत इति । २५६८॥ ः संप्रसारणम् ।६।१॥३२॥' इत्यप् संप्रसारणं च । गुहां प्राविशन् प्रविष्टवन्तः । माहवप्रज्ञाः युद्धप्रज्ञाः । आहूयते युदाय स्पर्धते ऽत्र । ३२. ५०० आङि युद्धे ।३।३।७३।' इत्यप् संप्रसारणं च । आहावमुपलिप्सवः उदका. धारमुफ्लन्धुमिच्छवः । ३२५१॥ निपानमाहावः ।३।३।७४।' इति पनि संप्रसा. रणं निपात्यते वृद्धिरस्त्येव । अप्प्रत्यये त्ववृद्धिः ॥ ४९५-कुर्वन्तो हवामानां पिपासा-वध-काविणः॥
द्वारं तमो-घन-प्रख्यं गुहायाःप्राविशन् द्रुतम्.॥६॥ कुर्वन्त इत्यादि-गुहां प्रविश्य तस्याः द्वारमपरं प्राविशन् । भाप्तानां नि. रधानां हवमाबानं कुर्वन्तः । '३२५२। भावे ऽनुपसर्गस्य ।३।३।७५।' इत्यप संप्रसारणं च । पिपासा पातुमिच्छा तस्या वधो ऽपनयनम् । ३२५३। हनश्च वधः ३३७६।' इत्यप् वधादेशश्च । तं काहितुं शीलं येषामिति । ७१७। काक्षिमाक्षि काङ्क्षायाम्' इत्यस्मात् '२९८८। सुप्यजातौ णिनिः-३।२।७।' । '२२० ३२॥ इदितो नुम्-७।१।५।' साधुकारिणि वा। कीदृशं द्वारम् । तमोधनप्रख्यं तमसो घनः मूर्तिः काठिन्यं तेन सदृशम् ३२५४। मूतौं घनः ।३।३।७४।' इति इन्तेरपप्रत्ययो घनादेशश्च निपात्यते । मूर्तिमत्तम इव द्वारमित्यर्थः ॥ ४९६-तस्मिन्नन्तर्घणे ऽपश्यन् प्रघाणे सौध-सद्मनः ॥
लौहोद्घन-घन-स्कन्धा ललिताऽपघनां स्त्रियम्. ६२ तस्मिन्नित्यादि-द्वारमतिक्रम्य यः सावकाशप्रदेशः सोऽन्तर्पण इत्युच्यते । तथाह्यन्त हन्यते क्रोडीभवत्यसिन्निति अनुगतार्थत्वम् । ।३२५५। अन्तर्धनो देशे
१-१९८३। प्रजनः स्यादुपसरः । २-८७१। अभ्यामर्द-समाघात-संग्रामा भ्याममा हवा ।३-२८०। माहाक्स तु निपानं स्यादुपकूप-जलाशये ।। ४-१३१८ । घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे । ५-३३३॥ प्रघाण प्रषणा. लिन्दा पहिारप्रकोष्टके ।।६-११९३। निधाय तक्ष्यते यत्र काठे काष्ठं स उपनः ।' ७-६३४॥ अहं प्रतीको ऽवयवो ऽपघनो, ऽथ कलेवरम् । इति स० ना०म० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com