________________
भट्टिकाव्ये – प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे पञ्चमो वर्गः,
-
૬૮
क्रोशे कृञः खमुञ् |३|४|२५|' । यातयामं गतत्रयसम् । यदि विजितवान् रामो दाशरथिः । किं ततः किं तापसः शूरः ॥
२२३ - अघानि ताडका तेन लज्जा-भय-विभूषणा, ॥ स्त्री-जने यदि तच् छाध्यं, धिग् लोकं क्षुद्र- मानसम् ॥ ४० ॥
" अघानीत्यादि - तेन रामेण ताडका अघानि व्यापादिता । हन्तेः कर्मणि लुङ् । लज्जा च भयं च विभूषणं यस्याः । स्त्रीत्वान्न शौर्यम् । एवंविधाया अनेन रामेण यदि गर्ह्यमपि हननं स्त्रीजने लाध्यं श्लाघनीयम् । '६२९ । कृत्यानां कर्तरि वा | २|३|०११' इति तृतीया । तं धिक् लोकं क्षुद्रमानसं हीनमानसम् ॥ २२४ - यद् गेहे - नर्दिन सौ शरैर् भीरुम॑भाययत् ॥
कु - ब्रह्म-यज्ञ के रामो भवन्तं, पौरुषं न तत्. ॥४१॥
यह इत्यादि - असौ राम्रो यद्भवन्तं भीरुं शरैरभाययत् भायितवान् । गात्मनेपदे न भवतः भयहेतोरभावात् । अत्र हि शरेभ्यो भयम् नतु रामात् । तत् किम् । पौरुषकारः किमसौ । युवादित्वादन् । गेहेनर्दिनं गेह एव नर्दिनम् । '७२५। पात्रे समितादयश्व | २|१|४८ |' इति सः । कुब्रह्मयज्ञके । कुत्सिता ब्रह्माणः कुब्रह्मा: । कुः पापार्थ इति सः । ' ८०६ | कु- महद्भ्यामन्यतरस्याम् । ५|४|१०५|' इति समासान्तष्टच् । तेषां कुत्सितो यज्ञः । तस्मिन् सति कुत्सायां कन् । तेन शूरम्मन्योऽहं रणात्तेन निरस्तः इत्यपुष्कलमुक्तम् ॥ २२५ - चिर- कालोषितं जीर्णं कीट - निष्कुषितं धनुः ॥
किं चित्रं यदि रामेण भग्नं क्षत्रियः काऽन्तिके ॥४२॥
चिरेत्यादि - यदि रामेण क्षत्रियकान्तिके । कुत्सितक्षत्रियसमीपे । भग्नं धनुः किं तच्चित्रमाश्चर्यम् | क्षत्रिया जनकादयः तस्य कुत्सायां कन् | क्षत्रियकस्थान्तिके । दूरान्तिकार्थयोगे षष्ठीसमासं विधाय पश्चात् । '६३३ । सप्तम्यधिकरणे च | २|३|३६|' इति चकाराद्दूरान्तिकार्थेभ्यश्चेति सप्तमी । किमिति न चित्रमित्याह - चिरकालमुषितमिति । '५५८। कालाध्वनोः | २|३|५|' इति द्वितीयां विधाय । ' ६९१ । अत्यन्त-संयोगे च |२| १|२९|' इति द्वितीयासमासः । जीर्ण चिरकालोषितत्वात् । ‘१२०५ | नृषु वयोहानौ' । निष्ठा । '२३९०। ऋत इद्धातोः |७|१|१०० |' इको '३५४ | हलि च |८|२|७७ |' इति दीर्घः । ' ३०१६। र-दाभ्याम् - १८।२।४२।' इति निष्ठानत्वम् । कीटैर्घुणैर्निष्कुषितं खादितम् । निरः कुषः इत्यनुवर्तमाने '३०४५ | इण् निष्ठायाम् |७|२|४७|' इतीट् ॥
1
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com