________________
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः-
९७
भावे वर्तते । न्यञ्च इति पूर्ववत् क्विन् । अनुनासिकलोपः। नुम् । अल्लोपो नास्ति अहलत्वात् कुत्वं च नास्ति अपदसंज्ञत्वात् । यो मिथिलायां महद्धनुरभनक भगवान् सोऽस्मादपि कारणात् शस्त्रभृतामध्यङ् । भोर्लङि २५४४॥ नान्नलोपः १६।४।२३।' हलङयादिलोपः । कुत्वं च । कन्याशुल्कं कन्यामूल्यम् । तद्धि यो रौद्रं धनुरारोपितगुणं करोति तसै कन्या दीयत इति मूल्यीकृत्य स्थापितम् । २२०-सं-वित्तः सह-युध्वानौ तच्-छक्तिं खर-दूषणौ, ॥ ___ यज्वानश् च स-सुत्वानो, यानगोपीन् मखेषु सः. ३७
संवित्त इत्यादि-नाहमेव रामशक्तिमवैमि अपि तु खरदूषणावपि संवित्तः ज्ञातवन्तौ । २०४९। वर्तमानसामीप्ये-३।३।१३१।' इति भूते लट् । सक. मकत्वात् '२६९९। समो गम्यु-१।३।२९।' इत्यादिना तङ् न भवति तत्राकर्मकादिति वर्तते । सहयुध्वानौ सह तेन युद्धवन्तौ । ३००६। सहे च ३।२।१६।' इति युधेः क्वनिप्। यज्वानश्वाहिताग्नयः ससुत्वानः सोमयाजिसहिताः। '३०९१॥ सु-यजोनिप् ।३।२।१०३।। संविदन्तीति वचनविपरिणामेन योज्यम् । यानगोपीत् अरक्षीत् मखेषु स रामः । लुङि रूपम् । तथा मखद्रुहो राक्षसान् नतो रामस्य शक्ति ज्ञातवन्तः ॥ २२१-सुख-जातः सुरा-पीतो
नृ-जग्धो माल्य-धारयः॥ अधि-लहूं स्त्रियो दीव्य, .
मा ऽऽरब्धा बलि-विग्रहम्.'॥ ३८ ॥ सुखेत्यादि-यत एवं दुरुपस्थानः स तस्मादलिना रामेण विग्रहं माssरब्धाः मा कार्षीः । रभेरापर्वात् '२२१९| माङि लुङ् ।३।३।१७५।' थास् । '२२८ । झलो झलि ।।२।२६।' इति सिलोपः । '२२८०। झषस्तथो|ऽधः ४।२।४०।। '५२। झलां जश् झशि ।।४।५३।। किं कार्यमित्याह- अधिलकं लङ्कायामधि । विभत्त्यर्थेऽव्ययीभावः । स्त्रियो दीव्य क्रीड । लोटि रूपम् । ५६२। दिवः कर्म च ।।४।४३।' इति कर्मसंज्ञायां '३०२। वाऽम्-शसोः ।। ४१८०' इतीयङ्। कीदृशः । सुखजातः । जातं सुखमस्येति बहुव्रीहिः । कृतास. वपानस्वात् । यदाह-सुरापीतः पीतमदिरः। नृजग्धः भुक्तमानुषः। निष्ठायामदो जग्धिः । पूर्ववद्धत्वम् । एषु वाहिताम्यादिदर्शनात् परनिपातः । माल्यं धारव. तीति माल्यधारयः । २९००। अनुपसर्गात् लिम्प-३।१।१३०।' इत्यादिना शः॥ २२२-तं भीतं-कारमाक्रुश्य रावणः प्रत्यभाषत-॥
'यात-या विजितवान् स रामं यदि, किं ततः॥३९॥ तमित्यादि-तं मारीचं पूर्वोक्तं निराकुर्वन् रावणः प्रत्यभाषत प्रत्युक्तवान् । लडि रूपम् । भीतकारमाक्रुश्य । भीतं करवा नीतोऽसीति । ३३४६॥ कर्मण्या
भ. का. ९ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com