________________
तथा लक्ष्य रूपे कथानके राम प्रवासो नाम चतुर्थः सर्गः --
८३
न विद्यते येषामिति नञ्समासः । असंस्कृत्रिमाणि संव्यानानि परिधानानि उत्तरीयाणि ययोः । वल्कवाससावित्यर्थः । अनुप्तिमाणि फलानि अशनमाहारो ययोः तौ वम्यफलाहारौ न शालिभोजनौ । परिवियतेऽनेनेति घञ् '२०४४ । उपसर्गस्य शनि - १६३ | १२२ । ' इति दीर्घः । मृगाणाममनुष्यत्वात् । अभृत्रिमः परीवारोऽनुजीविलोको ययोस्ता मृगपरीवारौ। तथापि मां पर्यभूतां परिभूतवन्तौ । लुङि रूपम्॥ १७६ - ' श्वः श्रेयसम॑वाप्तासि' भ्रातृभ्यां प्रत्यभाणि सा - ||
प्राणिवस् तव मानाऽर्थ, व्रजाऽऽश्वसिहि, मा रुदः ॥
"
भ्वःश्रेयसमित्यादि - वः शब्दः प्रशंसामाह । शोभनं श्रेय इति वाक्ये '९४८ | श्वसोवसीयः श्रेयसः | ५|४|८०|' इत्यच् । मयूरव्यंसकादित्वात् सः । श्वःश्रेयसं कल्याणमवाप्तासि प्राप्स्यसि । भविष्यदनद्यतने लुद । मारयावस्ता वित्युक्तं भवति ताभ्यां भ्रातृभ्यां प्रत्यभाणि प्रतिभणिता सा । कर्मणि लुङ् । प्राणिवस्तव मानार्थम् । तव मानखण्डनं मा भूदिति जीवावः । ' ११४३ | श्वसप्राणने ' ' ११४४॥ अनँ च' । '२४७४ | रुदादिभ्यः सार्वधातुके | ७|२|७६ ।' इति इट् । '२४७८ । 'अनितेः |८|४|१९|' इति णत्वम् । तस्माद् व्रज यथास्थानं गच्छ । आश्वसिहि उद्वेगं त्यज । विधौ प्रार्थनायां वा लोट् । मा रुदः । ' २२१९ | माङि लुङ् | ३ | ३|१७५११ '२२६९ । इरितो वा | ३|१|५७ |' इत्य यदा नास्ति तदा मा रोदीरिति ॥ १७७ - जक्षिमो ऽनपराधेऽपि नरान् नक्तं दिवं वयम्, ॥ कुतस्-त्यं भीरु ! यत् तेभ्यो
यो ऽपि क्षमामहे . ' ॥ ३९ ॥
जक्षिम इत्यादि - वयं अनपराधेऽपि । नक्तं च दिवा च तत्तन्दिवम् । ‘९४५। अचतुर-।५।४।७७।' इति निपातितम् । नरान् जक्षिमो भक्षयामः । ' ११४५॥ जक्ष भक्ष हसनयोः ।' इति भक्षार्थस्य ' २४७४ | रुदादिभ्यः - १७।२।७६ । इतीट् । '८१८ | अस्मदो द्वयोश्च |१| २|५९ |' इति द्वित्वे वयमिति बहुवचनम् । यत एवं हे भीरु ! बुद्ध गुणो न भवति 'संज्ञापूर्वको विधिरनित्यः' इति । कुतस्त्यम् कुत एतदागतम् । '१३२४ | अव्ययात् त्यप् | ४|२| १०४ | ' अमेहक्कतसि वेभ्य इति स्यप् । तेभ्यो नरेभ्यो दुह्यभ्योऽपि द्रोहं कुर्वाणेभ्योऽपि क्षमामहे । नैवेत्यर्थः । '५७५॥ क्रुध दुह - 1१1४|३७|' इति सम्प्रदानत्वम् । क्षमेर्गम्यमानो नजर्थस्तस्यासूयार्थत्वात् क्षमध्वं यदि वः क्षममित्यस्य प्रतिवचनम् ॥
I
१७८ - तौ चतुर्दश- साहस्रबलौ निर्ययतुस् ततः ॥
पारश्वधिक- धानुष्क- शाक्तिक- प्रासिकाऽन्वितौ ॥४०॥ तावित्यादि - ततो निगदनादुत्तरकालं निर्ययतुर्निर्गतवन्तौ । चतुर्दशसहत्राणि परिमाणं यस्य बलस्य । तदस्य परिमाणमित्यस्मिन्विषये ' १६९२ । शतShree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com