________________
भट्टिकाव्ये – प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे चतुर्थो वर्गः,
तेश्वङि णिलोपः । ह्रस्वद्विर्वचनादि । अभ्यासस्य खयः शेषः । चर्वमित्वं च सम्वद्भावे । निनक्षुः नष्टुमिच्छुरित्यर्थः । नशेः सनि '२५१७। मस्जि-नशोर्झलि |७|१|६० |' इति नुम् ॥
१७२ – खर-दूषणयोर् भ्रात्रोः पर्यदेविष्ट सा पुरः, ॥
८२
विजिग्राहयिषू रामं दण्डकारण्य-वासिनोः ॥ ३४ ॥
.
खरेत्यादि - खरदूषणयोर्भ्रात्रोर्दण्डकारण्यवासिनोः पुरः अग्रतः पर्यदेविष्ट परिदेवनं कृतवतीति । '५३४ | देě देवने । ' इत्यस्मादात्मनेपदिनः सेटो लुङि रूपम् । परिदेवने कारणमाह - विजिग्राहयिषुः रामं विग्राहयितुं योधयितुमिच्छुः । प्रहेर्ण्यन्तस्य सनन्तस्य रूपम् | '१७३ | रोरि |८|३ | १४ |' इति रेफलोपः । '१७४ | टू-लोपे - | ६ | ३|१११' इति दीर्घत्वम् ॥
किं पर्यदेविष्ट इत्याह
१७३ - ' कृते सौभागिनेयस्य भरतस्य विवासितौ ॥
पित्रा दौर्भागिनेयौ यौ, पश्यतं चेष्टितं तयोः ॥३५॥
1
कृते इत्यादि - भरतस्य कृते कार्यनिमित्तं राज्ये अभिषेक्तव्यमिति । सुभगा केकयी तस्या अपत्यं सौभागिनेयः '११२३ । स्त्रीभ्यो ढक् |४|१|१२० |' कल्याप्यादीनामिनङ् तत्र सुभगा दुर्भगा चेति पठ्यते । '११३३ । हृद्भग- १७|३|१९| हृत्युभयपदवृद्धिः । पित्रा यौ विवासितौ निष्कासितौ दौर्भागिनेयौ कौसल्या सुमित्रा च दुर्भगे तयोरपत्ये रामलक्ष्मणौ तयोश्चेष्टितं नासाच्छेदनं पश्यतम् । विधौ प्रार्थनायां वा लोट् । थसस्तम् ॥
१७४- मम रावण-नाथाया
भगिन्या युवयोः पुनः ॥ अयं तापसकाद् ध्वंसः,
क्षमध्वं यदि वः क्षमम्. ॥ ३६ ॥
ममेत्यादि - रावणो नाथः प्रभुर्यस्याः मम विशेषणम् । युवयोर्भगिन्या अयं तापसकात् कुतापसात् । कुत्सायां कन् । ध्वंसो नासिकाविनाशः । यदि वः युष्माकं गुरूणां क्षमं युक्तम् क्षन्तुमित्यर्थात् । युष्मदि गुरावेकेषामिति बहुवचनं तयोर्ज्येष्ठत्वात् । तर्हि क्षमध्वं उपेक्षध्वम् । रावण एव ज्ञास्यतीति भावः ॥ पुनरप्येजयितुमाह
१७५ - अ - संस्कृत्रिम - संव्यानाव॑नु॒ष्त्रिम - फलाशिनौ ॥
अ- भृत्रिम - परीवारौ पर्यभूतां तथापि माम् . ' ॥ ३७ ॥ असमित्यादि - संस्कारेण वापेन भरणेन च निर्वृत्तं संस्कृत्रिमम् । उप्तिमं भृत्रिमं च । '३२६६ । द्वितः क्तिः | ३ | ३|८८ | क्लेर्मम् नित्यम् । '२५५०। संपर्युपेभ्यः । ६।१।१३७।' इति सुट् । सम्पूर्वस्य क्वचिदभूषणेऽपीष्यते । संस्कृत्रिमं
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com