________________
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गः- ७७ १५७–प्राप्य चञ्चर्यमाणा ऽसौ पतीयन्ती रघूत्तमम् ॥
___ अनुका प्रार्थयाञ्चक्रे प्रिया कर्तुं प्रियंवदा. ॥ १९ ॥
प्राप्येत्यादि-प्राप्य ढौकित्वा । चर्यमाणा गर्हितमाचरन्ती । प्राणिनो हन्तव्या इति । चरेः २६३५। लुप-सद-३।१।२४।' इत्यादिना भावगर्हायां यङ् । '२६३६। चर-फलोश्च ।७।४।८७।' इत्यभ्यासस्य नुक् । '२६३७। उत्परस्यातः । 1७४।०४।' इत्युत्वम् । '३५४। हलि च ।१२।७७।' इति दीर्घत्वम् । पतीयन्ती आत्मनः पतिमिच्छन्ती । २६५७। सुप आत्मनः क्यच् ।३।१।४।' अनुका अभिलाषुका । १८७४ । अनुका-५।२।७४।' इत्यादिना निपातितः । रघूत्तमं लक्ष्मण प्रार्थयाञ्चके प्रार्थितवती । प्रियाकर्तुमनुलोमयितुम् । पति, स्या इति । २१३४॥ सुखप्रियादानुलोम्ये ।५।४।६३।' इति डाच् । प्रियंवदा प्रियवादिनी । '२९५३। प्रिय वशे वदः खच् ।३।२।३८ ॥
तां प्रार्थनामाह१५८-'सौमित्रे! मामुपायंस्थाः कम्रामिच्छुर् वशं वदाम् ॥
त्वद्-भोगीनांसहचरीम-शङ्कः पुरुषाऽऽयुषम् ॥२०॥ सौमित्रे इत्यादि-हे सौमित्रे । इच्छुरेषणशीलः । '३१४९। विन्दुरिच्छुः १३।२।१६९।' इति निपातितः । अशङ्कः निर्विकल्पः सन् । किं मां वञ्चयिष्यतीति । मामुपायंस्थाः परिणय। '२७९०। आशंसायां भूतवञ्च ।३।३।१३२।' इति लुङ् । '२७२९। उपाद्यमः स्वकरणे ।।३।५६।' इति तङ् । '२.३०। विभाषोपयमने ।।२।१६।' इत्यकित्त्वपक्षे रूपम् । कम्राम् । ३१४७। नमि-कम्पि-३। २।१६७।' इत्यादिना रः । वशंवदाम् । अहं ते वश्येति वदन्तीम् । स्वदोगीनां स्वच्छरीराय हिताम् । अवैधव्यादिलक्षणयोगात् '१६७०। आत्मविश्वजन-1५। १।९।' इत्यादिना खः । सहचरी सहगामिनीम् । २९३ । भिक्षा-सेना-दायेषु च ३।२।१७।' इति चकारस्थानुक्तसमुच्चयार्थत्वात् टप्रत्ययः । कियन्तं कालम्पुरुषायुषं पुरुषस्यायुर्यावत् । ९४५ अचतुर-५४७७।' इत्यादौ निपातितः । '६९१। अत्यन्तसंयोगे च ।२।११२९।' इति द्वितीया । चरणक्रियायाः कृरत्रसंयोगात् । यथा मासमुषित इति ॥ १५९-तामुवाच स-गौष्ठीने वने स्त्री-पुंस-भीषणे ॥
अ-सूर्य-पश्य-रूपा त्वं किम-भीरररायसे. ॥ २१ ॥ तामित्यादि-राक्षसी लक्ष्मण उवाच उक्तवान् । किमित्याह-गौष्ठीने वने गोष्ठं भूतपूर्व यस्मिन्वने । इदानीं नामापि न ज्ञायते । १८१९। गोष्ठात् खञ् भूतपूर्वे ।५।२।१७।' इति खन् । स्त्रीपुंसभीषणे । स्त्री च पुमांश्चेति स्त्रीपुंसौ । '९४५। अचतुर-।५।४।७७।' इत्यादौ निपातितौ । तयोर्भीषण इति षष्ठीसमासः । बिभेतेर्णिचि हेतुभये षुक् । तदन्तात् '२८४१॥ कृत्यल्युटो बहुलम्
३।३।११३।' इति कर्तरि ल्युद।तस्मिन्मभीरुः सती किमित्यरार्यसे अत्यर्थमटसि । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com