________________
७४ भट्टिकाव्ये प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थों वर्गः, '२९६२। आशिते भुवः-३।२।१५।' इत्यादिना भावे खच् । तेष्वानभ्र । ५९७। अनं, ५९८। वā' इति गत्यर्थो धातुः । लिटि (२२४८। अत आदेः ७४।७०।' इति दी '२२८८। तसानुद्विहलः ।।७१॥' इति नुद । दन्दशूकारिः व्यालानां हन्ता । '२६३५। लुप-सद-३३१॥२४॥' इत्यादिना दंशेर्यछ । तदन्तात् '३१४६। यज-जप-३।२।१६६।' इत्यादिना उकः ॥ १५०-वातीन-व्याल-दीपाऽस्त्रः सुत्वनः परिपूजयन् ॥
पर्षद्वलान् महा-ब्रह्मैराट नैकटिकाऽऽश्रमान्. ॥१२॥ वातीनेत्यादि तेषु वनेषु भ्रमन् नैकटिकाश्रमानाट गतवान् । अटेरभ्यासस्य २२४८॥ अत आदेः ।।१।७०।' इति दीर्घत्वम् । ग्रामस्थान्तिके क्रोशमानं त्यक्त्वा यतयो मिक्षवो ये निवसन्ति ते नैकटिकाः । १६२४। निकटे वसति १७३।' इति ठक् । तेषामाश्रमांस्तपोवनानि । कीदृशः ।वातीनव्यालदीप्रास्त्रः। नानाजातीयाः अनियतवृत्तयः शरीरमायास्स ये जीवन्ति ते वातास्तेषां यत्कर्म तदपि वातं तेन जीवन्ति इति वातीनाः । १८२२॥ बातेन जीवति ।५।२॥' इति खन् । तेषां व्याला हिंसाः उपघातकाः तेषु दीप्रास्त्रः ज्वलदायुधः । सप्तमीति योगविभागात्सः । सुत्वनः सुतवतः परिपूजयन् । सोमपायिन इत्यर्थः । '३०९१ । सुयजो१निए ।३।२।१०३॥' तुक् । '३५५ । न संयोगा-६१३७॥' इत्यल्लोपो न । पर्षद्वलानिति । 'पर्ष नेहने' असात्पर्षते निह्यतीति । शुष्णसो दिरित्यत्र पर्बाहुलकादौणादिको दिः पर्षत् । तत्र यदि '१९१९। रजः-कृष्यासुति-पर्षदो वलच् ।५।२।११२।' इति तदा पर्षत् विद्यते येषां सुत्वनामिति वलच् । अत्र परिषीदतीति परिषत् क्विबन्तो यथा 'परिषदप्येषा गुणग्राहिणी' तदा परिषदलं सहायो येषामिति बहुव्रीहिः । महाब्रह्मैर्महाब्राह्मणैः । '८०६॥ कुमहन्यामन्यतरस्याम् ।५।३।१०५।' इति टच् । तैः सहाट ॥
युग्मकम् (२)१५१-परेद्यव्यद्य पूर्वेधुरन्येाश् चाऽपि चिन्तयन् ॥
वृद्धि-क्षयौ मुनीन्द्राणां प्रियंम्भावुकन्तामंगात्.॥१३॥ परेद्यवीत्यादि-परेद्यवि परमिन् आगामिति दिवसे इत्यर्थः । अद्यैतस्मिबहति । पूर्वेयुः पूर्वसिन्नहनि । अन्येधुरन्यस्मिनहनि चिरातिक्रान्ते चिरगामिनि दिवसे परेचवीत्यादिषु दिवसेषु मुनीन्द्राणां वृद्धिक्षयौ उदयापचयौ चिन्तयन् । प्रियम्भावुकतां पूर्व प्रियाप्रियस्वभावनिर्मुक्तत्वादतथाभूतः सन् प्रियो भवतीति प्रियम्भावुकः । आन्यसुभगेत्यधिकृत्य '२९७४। कतरि भुवः खिष्णुच् खुकजौ । ।३।२।५७।' इति खुकम् । तद्भावः । तामगात् गतः । अर्थान्मुनीन्द्राणामेव । परेद्यव्यादयः शब्दाः १९७०। सद्यः-परुत्-५।३।२२।' इत्यादिना निपातिताः ॥ १५२-आतिष्ठद्गु जपन् सन्ध्या प्रक्रान्तामायतीगवम् ॥
प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन् रविम्. ॥१४॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com