________________
प्रकाशसहिंता
स्यस्य विग्रहमाह-अधिक्रियत इति । अविद्वत्शब्दार्थमाह-भगवत्पराङ्मुखेति । प्रायश्चित्तं विमर्शनमित्यस्यार्थमाह-विमर्शनमिति। विद्येति प्रथमान्तम् । प्राकरणिकत्वादिति । प्रकरणप्रति. पाद्यत्वादित्यर्थः । ब्रम्हविद्या ह्यविद्यानिवृत्तिद्वारा सर्वसंसारनिवतिकेति दृष्टान्तत्वेनानूद्यते न विधीयते प्रकरणविरोधापत्तेरिति भावः । यद्वा नकारो मध्यमणिन्यायेनोभयत्र सम्बन्धनीयः ब्रम्हविद्या नानूद्यते न विधीयते भक्तरेव प्राकरणित्वात्सैव विमर्शन. शब्देनोच्यत इति भावः। कर्मात्मकप्रायश्चित्तस्य सजातीयारम्भकपाप. संस्कारनिवर्तकत्वाभावे संमत्यन्तरमाह-तथेति । अभद्रात्पापात् । वाक्यार्थमाह-सतीध्विति । अवता वाक्येन, इदमेव = प्रायश्चित्तस्य पापसंस्कारानिवर्तकत्वमेव,
तथा
तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभिः । नाधर्मजं तद्धृदयं तदपीशाघिसेवयेत्येतदपि संवादकं, यस्मिन् यस्मिन्निमित्तं यद्यत्मायश्चित्त विहितं तपोदानव्रतादि च तैः प्रायश्चित्तैस्तान्यघान्येव पूयन्ते नश्यन्ति; न पुनरधर्मजम् अधर्मेभ्योजातम्, अन्यैषुग्रहणाड्डः। ततश्च तत्तत्संस्कारविशिष्टतयोत्पन्नं हृदयम् , ईशाघिसेवया तु तदपि पूयते, अपिशब्दान्न केवलमघानि नश्यन्ति; अपि तु तत्संस्काराअपीति । ईशाघिसेवा चात्र न चतुर्थी पादसेवनलक्षणा भक्तिर्विवक्ष्यते; किंतर्हि कीर्तनलक्षणा तदधिकारत्वात्, तथा हि सेवा भजनं भक्तिरिति पर्यायाः, सा चात्र
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
प्रवेन वन्दनं दास्यं सख्यमात्मनिवेदनमि ति नवधा भिद्यते, सा च प्रत्येकं कृत्लपापक्ष्यहंतुः तत्तन्माहात्म्यप्रतिपादकवचनानां पुराणेषु भूयस्त्वाद्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com