________________
संस्कारवानसेवनस्य सेवा चा
भीमगवनामकौमुदी। इह तु कीर्तनस्यैव सेतिहासमाप्रकरणपरिसमाप्तः प्रतिपादनात् कीर्तनलक्षणोपादीयते।
भक्तः पापवासनानिवर्तकत्वे संमत्यन्तरमाह-तथेति । वाक्यार्थमाह-यस्मिन्निति । न चाधर्मजमित्यसाधुः प्रयोगः, सप्तम्यन्तउपपदे जनेर्धातोर्डप्रत्ययविधानाद्, यथा कुलजमिति, पञ्चम्यन्ते, तूपपदे जातिव्यतिरिक्तवाचिनि डप्रत्ययविधानाद् यथा तजमिति, अधर्मशब्दस्य जातिवाचित्वाड्डप्रत्ययानुपपत्तेस्तत्राह-अन्येग्विति । "अन्येष्वपि दृश्यते” ३२२१०॥ इति दृशिधातुग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात्सर्वप्रयोजनकत्वात्केवलादपि सप्तम्यन्तोपपदाभावेऽजातिवाचिपञ्चम्यन्तोपपदाभावेऽपि जनेर्डप्रत्ययः। अधर्मज. त्वं हृदयस्य कथं ? पूर्वनिप्पन्नत्वात्तत्राह-ततश्चेति । तद् हृदयंसंस्कारविशिष्टतयोत्पन्नं,-श्लोकस्य चतुर्थचरणं व्याचष्टे-ईशेति । नन्वीशाङ्घिसेवनस्य पापसंस्कारनिवर्तकत्वेऽपि किमायातं कीर्तनस्य तत्राह-ईशाघ्रिसेवा चेति । अत्र = श्लोके । चतुर्थी वक्ष्यमाणश्लोके । तदेवाह-तथा हीति। इह स्विति । तैस्तान्ययानि पूयन्तइत्यादिश्लोके। सेतिहासमिति । अजामिलोपाख्यान इत्यर्थः । ___ अथ वा सर्वप्रकाराऽपि भक्तिरत्र प्रकरणिनी केवलया भत्तयेत्यविशेषेण प्रक्रमात् कीर्तनवदन्येषामपि शृङ्गमाहिकया पापक्षयहेतुत्वप्रतिपादनाच, तत्र
सकृन्मनः कृष्णपदारविन्दयो. निवेशितं तद्गणरागि यैरिह । न ते यमं पाशभृतश्च तद्भटान्
स्वमेऽपि पश्यन्ति हि चीर्णनिष्कृताइति स्मरणस्य; तदपीशाघिसेवयेति पादसेवनस्य; यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवयेत्यात्मनिवेदनस्य भगवजनसेवायाश्च; तस्या अपि मुख्यभगवद्भक्तित्वात सर्वपुराणेषु पुनः पुनरत्यादरेण मद्भक्तजनवात्सल्यमित्यादिभिावधीयमानत्वात् ,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com