________________
४८
प्रकाशसहिता
वक्तव्यमिति सम्बन्धः । तत्र हेतुरघविधूननस्येति । वाचोयुक्तिर्वा कप्रयोगः । परमप्रकृतमुपसंहरति — तस्मादिति । अन्यशब्देन मन्वाद्य्क्तप्रायश्चित्तम् ।
यत्तक्तं पुराणवचनैरेवाङ्गत्वमवगम्यत इति, तदयुक्त, प्रायश्चित्त नि चीणीनीत्यस्यायमर्थः - प्रायश्चितानि न निष्पुनन्ति न सम्यक् पुनन्तीति, सम्यक्त्वंचात्र वासनापरिक्षयः स च न कर्म्मसाध्यः तानि हि नारायणपराङ्मुखमधिकुर्वन्ति तस्य चकथं वासनाविध्वंसं विदध्युः, तस्य भक्तिज्ञानैकसाध्यत्वाद्, यस्तु नारायणप्रवणः स कर्म्मात्मकेषु प्रायश्चित्तेषु न प्रवर्त्तत - एव, एवं च पापक्षयं कुर्वतामेव प्रायश्चित्तानां तद्वासनाक्षयहेतुत्वं निवार्य्यते । न चैवं सति मन्वादि'वचनविरोधो न वा विशेषणानर्थक्यं, हेतुत्वेनोपयोगाद, इदमेव च स्पष्टीकृतं कर्मणा कर्मनिर्हार इति, न हि तस्य कर्मणा कर्मनिर्हारो नास्तीत्यर्थोऽपि तु नात्यन्तिक इति, आत्यन्तिकत्वं च सह वासनाभिः परिक्षय इति, अविद्वदधिकारत्वादिति हेतुत्वमेव प्रकटयति, अधिक्रियतेऽस्मिन् पुरुष इत्यधिकारः, अविदुपोऽधिकारोऽविद्वदधिकारस्तस्य भावस्तस्माद्, भगवत्पराङ्मुखविषयत्वात्प्रायश्चित्तानामित्यर्थः । विमर्शनमिति च ब्रह्मविद्या दृष्टान्तत्वेनानूद्यते न विधीयते, भक्तरेव प्राकरणिकत्वात्, तथा
क चिन्निवर्त्ततेऽभद्रात्क चिच्चरति तत्पुनः । प्रायश्चित्तमतोऽपार्थं मन्ये कुञ्जरशौववदिति सतीषु पापवामनासु पापप्रवृत्तेरवश्यंभावात् " प्रायश्चित्तमनर्थकमिति ब्रुवतेदमेवोपजीव्यते,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com