________________
श्रीभगवन्नामकौमुदी। शङ्कते-नन्विति। श्रापेक्षिक इति। साधकान्तरापेक्षयाऽतिशयितंसाधकंसाधकतममुच्यतेसाधकान्तराभावेकिमपेक्ष्य साधकतमंस्याद अतस्तृतीयाबलादापेक्षिकत्वं प्रतीयते केवलप्रातिपदिकेन च तदभावः प्रतीयत इति विरोध इति भावः । परिहरति-तदयुक्तमिति । अत्रेति तृतीयाऽर्थे निर्धारणे सप्तमी तृतीयाऽर्थमध्ये योऽतिशयः स कार्यसंनिकर्षोऽव्यवधानरूपोऽभिमत इत्यर्थः । कार्यसंनिकर्षरूपोऽतिशयः साधकान्तरमपेक्ष्यैव भवतीति न नियमः किन्तु तदनपेक्ष्यापि भवति। तदेतद्भट्टाचार्यसंमत्या दर्शयति-तदाहुरिति। प्रमाणं साधकतमं तच्चेन्द्रिय मिन्द्रियार्थसंयोगोवेन्द्रियमनःसंयोगोवाऽऽत्ममनःसंयोगोवा सर्वे वेति कारिकाऽर्थः।यदेन्द्रियसंन्निकर्षःप्रमाणं तदैकैकस्य सापेक्षत्वम्, एवंच तस्य तस्य प्रमासाधकतमत्वं तत्तत्साधकान्तरमपेक्ष्यैव भवति। सर्वेषां. प्रमाणत्वे सर्वेषां समुदितत्वात्साधकान्तराभावादनापेक्षिकं साधकत्वम् । अवधिभूतस्येति।अपेक्ष्यमाणस्येत्यर्थः। अत्र सर्वेषां प्रमाणत्वेऽपि समुदितानां प्रमाणत्वं न प्रत्येक परिसमाप्तं तथा सति प्रमाणभेदे प्रमा. भेदापत्तेः, ततश्च प्रत्येकं यानि प्रमासाधकानि तदपेक्षया समुदितानां साधकतमत्वमिति तदप्यापेक्षिकम्, एवंच नानापेक्षिकः कुत्राप्यतिशयः, अत एव तत्राप्यापेक्षिकत्व इत्यादिःप्रौढिवादस्तथाऽपि केवलया भत्तयेत्यत्र न विरोधः । भत्त्येति तृतीयया साधकतमत्वमुक्तं केवलशब्देन च पौष्कल्यमुक्तं, तच्च यदनन्तरं कार्यमवश्यमात्मानं लभते तत्त्वं, त. तश्च पापक्षये प्रतियोगितया साधकीभूतपापाद्यपेक्षया भक्तः साधकतमत्वेऽपि कथं चिद्विप्रकर्षस्यापि संभावितत्वात्तन्निवृत्त्यर्थ केवल. येति पदं ततश्च नायमनुवादः । तत्रापीति । तयोरापेक्षिकानापेक्षिकयोरपिमध्येऽनापेक्षिक एव मुख्यःसन्निकर्ष इत्यन्वयः। अत्र हेतुरापेक्षि. कत्वे कथंचिद्विप्रकर्षस्यापि संभावितत्वादित्यर्थः। श्रौत्सर्गिकइति । 'सर्वविषयत्वमुत्सर्गस्तत्सिद्ध इत्यर्थः। अपेक्षायां कारणमाह-साधना. न्तरेग्विति।यथेन्द्रियस्य प्रमाणत्वपक्ष। प्रकृत पाह-श्रत इहेति।प्रत्यासत्तौ । हेतुमाह-मुक्तेति।प्रग्रहः-प्रतिबन्धः । उपसंहरति अतश्चेति । नन्वरुणयैकहायन्या पिङ्गादया सोमं क्रोणातीत्यादावारुण्यादिविशिटक्रयविधानवत्केवलया भत्तयेत्यादिवाक्येऽपि कैवल्यविशिष्टयाभत्त्या ऽघधूननविधानमस्त्वित्याशङ्क्याह-न चेति । तयोर्भक्तिकैवल्ययोररुः ऐकहायन्योरिव. पार्मिक पृष्ठतः सिद्धः पश्चात्कृत इत्यर्थः । इति न च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com