________________
प्रकाशहिता ___ननु तृतीयया साधकतमत्वमभिधीयते तमबर्थश्च सातिशयः स चापेक्षिकः, अपेक्षा च नासति साधकान्तरेऽवकल्पते केवलप्रातिपदिकेन च पौष्कल्यमभिधीयत इति परस्परव्याहतमेतत् , तदयुक्तम् , अतिशयोऽप्यत्र कार्यसन्निकर्षोऽभिप्रेतः स च नापेक्षिक एव; अपि त्वनापेक्षिकोऽपि,
तदाहुनर्तिककारमिश्राःयदेन्द्रियं प्रमाणं स्यात् तस्य चार्थेन संगतिः । मनसो वेन्द्रियैर्योग आत्मना सर्व एव वेति ॥
अत्र 'चात्मन इन्द्रियार्थपर्यन्तानामापेक्षिक साध कतमत्वं, सर्व एव वेत्यत्र त्वनापेक्षिकम् , अवधिभूतस्य साधनान्तरस्याभावात्, तत्राप्यापेक्षिकत्वे कथं चिद्विप्रकर्षस्यापि संभवाद् अनापेक्षिक एव मुख्यः सन्निकर्षःस एव चौत्सर्गिकस्तृतीयाऽर्थः, साधनान्तरेषुतु प्रमाणान्तरैरुपस्थापितेषु तबलादापेक्षिकोऽपि खीक्रियते, अत इह कार्यप्रत्यासन्नत्वमनापेक्षिकमेव मुक्तप्रग्रहया तृतीययाऽभिधीयते, ततश्च सिद्धमेव पौष्कल्यं स्पष्टार्थमनूद्यते केवलयेति न व्याघातः, न चैकहायन्यादिभिरन्वितः सोमक्रय इव भक्त्या कैवल्येन चान्वितमहोविधूननमेव प्रतीयते परस्परान्वयस्तु तयोः पार्मिक इति वक्तव्यम्, अघधूननस्य फलस्योद्दिश्यमानत्वेन विधेयत्वानुपपत्तेः, तस्मादस्मदुक्तव वाचोयुक्तिवरीयसी, तस्मान्निरपेक्षमेव भगवन्नामकीर्तनं पापक्षयहेतु न्याङ्गभूतं न चान्यसमुचितमिति।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com