________________
श्रीभगवन्नामकौमुदी।
४५.
व्यावर्तयति । तथेहापोति। कैवल्यं कारणत्वं विशिषद्भक्ति विशिनष्टीत्यर्थः । कैवल्यस्य भक्तिविशेषण वे दोषान्तरमाह-अन्यथेति। वाज पेयोक्त इति । वाजपेयाधिकरणोक्त इत्यर्थः। तमेव प्रपञ्चयतितत्र हीति। वाजपेयेन स्वाराज्यकामो यजेतेति वाक्ये वाजपेयपदंविधेयगुणसमर्पकं प्रसिद्धम्। वाजशब्दार्थमाह-अन्नेति । पेयशब्दार्थमाह-आदीति । ततश्च सुराद्रव्यं लभ्यते । करणभूतमिति । वाजपदेनोक्तमित्यर्थः। फलापूर्वमिति गुरुमते । फलभावनामिति भट्टमते बोध्यम् । एकस्य यागस्य वाजपेयपदवाच्यद्रव्यं प्रति प्राधान्यम् फलभावनां फलापूर्ववाप्रति गुणत्वम्, एवमुद्देश्यत्वं विधेयत्वंचोद्देश्य. त्वासातत्वं विधेयत्वादशातत्वम् , एवमेतानि परस्परविरुद्धान्येकस्यां. प्रतीतो वाजपेयेन स्वाराज्यकामो यजेतेतिवाक्यजन्यायां प्रसज्येन्निति हेतोर्नामधेयत्वमेव तस्य वाजपेयशब्दस्य समर्थितं वाजपेयाधिकरणइति शेषः । तथेहापि विरुद्धत्रिकद्वयापत्तिरनिवार्यवेति योजना। प्राधान्यगुणत्वोद्देश्यत्वबिधेयत्वज्ञातवासातत्वानि विरुद्धत्रिकद्वयम् । तस्मादिति । अयं भावः केवलया भत्तयाऽप्यघं धुन्वन्तीति वाक्ये यद्यघक्षयं प्रति भक्तिः कारणत्वेन विधीयते भक्ति प्रति च कैवल्यं. विधीयते तदा विरुद्धत्रिकद्वयापत्तिः पूर्वोक्तो वाक्यभेदश्च । अथ कैवल्यविशिष्ा भक्तिः पापक्षये कारणत्वेन विधीयते सोमेन यजेते. ति सोमविशिष्टो याग इव फले, तन्न, तथा सति केवलशब्दस्य कैवल्यवाचित्वन भक्तिसामानाधिकरण्यानुपपत्तेर्मत्वर्थलक्षणा स्यात् कैवल्यवत्या भत्तयेति सोमवता यागेनेतिवत् तस्मादग्नये शुचय इत्या. दिवत्केवलया भत्त्येति सामाधिकरण्याद्विशिष्ट मेकं कारकं विधीयते, अतोऽक्षये भक्तिः पुष्कलं कारणमिति वाक्यार्थोऽग्निः शुचिर्देव. तेतिवत् ।
--... - ----- १ वाजपेयाधिकरणे विरुद्धत्रिकद्वयापत्तितो गुणविधिमुपेक्ष्य नामता स्वीकृता, प्रकृतेऽपि पापक्षयं प्रति भक्तः कारणत्वस्य विधाने भक्ति प्रति च कैवल्य. स्य विधाने साधनस्य साध्यसिद्धयङ्गतया शेषत्वरूपं गुणत्वं, कैवल्ये च साध्यत्वेन शेषित्वरूपं प्राधान्यं भक्तौ वाच्यं, तथा साध्यत्वेन विधेयत्वं, सिद्धत्वेनोद्देश्यत्वम्, एवमज्ञातत्वेनोपादेयत्वं, ज्ञातत्वेनानुवायत्वमिति निरुक्कदोषः प्रसज्येतेति
भावः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com