________________
प्रकाशसहिता
दण्डमाह-कैवल्य इति । भक्तः पापक्षयं प्रति कारणत्वे तस्याश्च कैवल्ये विधीयमाने वाक्यभेदः स्यादिति भावः ।
ननु भक्तरेव विशेषणं कैवल्यं केवलया भक्त्येति भक्तिसामानाधिकारण्याद् ? मैवं, कारणत्वविशेषणत्वेऽपि तत्सामानाधिकाण्योपपत्तेः, तन्तुभिरुपादानैः पटंकुविन्दः करोनीतिवत्, तत्र हि कारणं विशिंषदुपादानत्वं तद्वारेण तन्तूनपि विशिनष्टि तथेहापि; अन्यथा कैवल्यस्य भक्तिविशेषणत्वे वाजपेयोक्तो वैरूप्यदोषोऽपि प्रसज्येत, तत्र हि वाजपेयशब्दस्यान्नादिद्रव्यवचनत्वे करणभूतं द्रव्यं प्रति यजत्यर्थस्य प्राधान्यात् फलापूर्व प्रति च गुणभावात् प्रधानत्वगुणत्वोद्देश्यत्वविधेयत्वज्ञातत्वाज्ञातत्वानि परस्परविरुद्धान्येकस्यां प्रतीतावेकस्यैव प्रसज्येरनिति नामधेयत्वमेव तस्य समर्थितं तथेहापि केवलया भक्त्येति कैवल्यगुणयुक्ताया भक्तो फलसाधनत्वे विवक्षिते तस्याः कैवल्यं प्रति प्राधान्यात् फलं प्रति च गुणभावाद्विरुद्धत्रिकद्यापत्तिरनिवार्यैव; तस्मात्कारणविशेषणमेव पौष्कल्यम् ।
आक्षिपति-नन्विति । सामानाधिकरण्यादिति । समानविभत्त्यन्तत्वादित्यर्थः। तत्सामानाधिकरण्येति ।भक्तिसामानाधिकरण्येत्यर्थः। तत्र दृष्टान्तमाह-तन्तुभिरिति । उपादानस्य कारणत्वविशेषणन्वेऽपि तन्तुसामानाधिकरण्यं यथा तथेत्यर्थः । तत्रापि तन्तुविशेषणन्वंप्रतीयत इत्याशङ्कयाह-तत्र होति । विशिषव्यावर्तयत्। विशिनष्टि
-अयंभावः-विधेयभेदाद्वाक्यभेदो दुर्निवारो यतो विधेयभेदाद् विधिभेद भावश्यकः "सकृदुच्चरितः शब्दः सकृदेवार्थमवगमयति नासकृदि" तिन्यायेनैकः शब्द एकया वृत्या खलु सकृदर्थ बोधयेद्, असकृदर्थबुवोधयिषायामावृत्तिः कार्या सा च सति गत्यन्तरेऽप्रामाणिकीति प्रमाणप्रतिपन्नायामस्यां भवत्यपि क्वचिद्वाक्यभेदो नान्यथेति भावः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com