________________
श्रीभगवन्नामकौमुदी। शास्त्रानपेक्षणाद्, उक्तं हि भाष्यकृद्भिः "ज नात्येवासी मयैतत् कर्तव्यमिति, उपायन्तु न वेद तस्योपायः कथनीय” इति । ननु निमित्तकारणस्यापि कथमेकस्य पौष्कल्यं? न हि निमित्तकारणमात्रात् किंचित् कार्य सिध्यति, तदयुक्तम् , आलोकसंयोगमात्रादन्धकारनिवृत्तईर्शनात्। ननुयदि पौष्कल्यमेव निरपेक्ष कथं तर्हि व्रीहियवयोः? उच्यते-तत्र कारणत्वस्यैव प्रत्येकं परिसमाप्तत्वात्। अन्योन्यनिरपेक्षत्वमेव न सर्वनैरपेक्ष्यमितिकर्तव्यतासाकाक्षत्वात् पौष्कल्यं तु स्वव्यतिरिक्तसर्वनरपेक्ष्यम् . अतश्च केवलया भत्त्येत्यमर्थः, मधुभिभिधानमेव मनागुद्दिश्यमानमशेषपापप्रध्वंसस्य पुष्कलं कारणंतरणिरिवगगनाङ्गनमवतीर्णस्तिमिरपटलपाटनस्य, तच्च पौष्कल्यं कारणत्वस्य विशेषणं न भक्तो, भक्तः कैवल्ये कारणत्वे च विधेये वाक्यभेदो मा प्रसातीदिति।
प्रसिद्धत्वेनेति। अहंप्रत्ययगम्यत्वेनेत्यर्थः । प्रात्मनः शास्त्रानपेक्ष. णं शबरस्वामिसंमत्याऽपि दर्शयति-उक्तं हीति। असौ पुरुष एतत्फलंमया कर्तव्यं साधनीयमिति जानात्येवेति योजना, एवकारातच्छानगम्यमिति भावः। नन्वित्यादिचोद्यपरिहारौ स्पष्टौ। कारणस्य पौष्कल्यं कैवल्यं तदेव च नरपेक्ष्यमिति पूर्वग्रन्थोक्तमाक्षिपति-ननु यदीति । कथं तहीति । नैरपेक्ष्यमित्यनुषङ्गः। व्रीहिभिर्यजेत यवैर्यजे. तेति तृतीयाभ्यां नैरपेक्ष्यं ब्रोहियवयोः प्रतीयते तन्न संभवति प्रोक्षणादीतिकर्तव्यतासापेक्षत्वादिति भावः। तत्र -- ब्रीहियवस्थले । अन्योन्येति । बीहीणां यवनिरपेक्षत्वं यवानां ब्रीहिनिरपेक्षत्वमित्यर्थः। उपसंहरति-अतश्चेति । मनाग = ईषत् । उल्लिख्यमानमुश्चार्यमाणमित्यर्थः । केवलया भत्तयेत्यादेविवक्षितं वाक्यार्थमाह-तश्चेति । विपक्ष
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com