________________
४२
प्रकाशसहिता
स्य साधनत्वं द्वादशाब्ददेरसाधनत्वं च यदि विधीयते तदा वाक्यभेदइत्यर्थः । श्रन्यासाधनत्वविशिष्टसाधनत्वं विधीयतांतत्राह-अन्येति।
उच्यते-कारणस्य पौष्कल्यं कैवल्यं, तदेव च निरपेक्षं पौष्कल्यं कार्यपूर्वक्षणनियतिः; यां सामग्रीमाचक्षते तद्विदः, यदनन्तरं कार्यमवश्यमात्मानं लभते तत्पुकलं कारणमिति यावद्, तच्च न साधनान्तरसव्यपेक्षत्वेऽवकल्पते, तच्च क चिदेकस्य क चिद् द्वयोः क चिबहूनां तत्र यदा द्वयोबहूनां वा तदा खाश्रये व्यासज्य वर्त्तते पौष्कल्यं, यदा पुनेरकस्य तदा कात्स्न्येन ।
ननु समवाय्यसमवायिनिमित्तजन्यं सर्व कार्यमारम्भवादे, परिणामविवर्त्तयोः पुनरुपादाननिमित्तजन्यं, तत् कथमेकस्य पोष्कल्यम् ?
सिद्धान्तीकैवल्यं निर्वक्ति-कारणस्येति। पौष्कल्यमेव तावदाहयदनन्तरमिति । तच्चेति । पुष्कलत्वमित्यर्थः। अन्यापेक्षत्वे पुष्कल. त्वमेव न स्यादित्यर्थः । व चिदेकस्येति । यथा विभागस्य पूर्वदेशसंयोगनाशे। द्वयोरिति । दर्शसमुदायापूर्वपूर्णमाससमुदायापूर्वयोः परमापूर्वे यथा। बहूनामिति । घटे दण्डादीनाम् । तत्रापि विशेष. -माह-यदेति-कात्स्नेति । स्वाश्रये वर्तत इत्यनुषङ्गः। ततश्च नामकीर्तनमेकमेव पुष्कलकारणं पापक्षय इति भावः। एकस्य पुष्कलकारणत्वमाक्षिपति-- नन्विति। प्रारम्भो नामात्यन्तभित्रका-- त्पत्तिः, परिणामो नाम कार्यकारणयोः परमार्थतो भेदाभेदो, विवर्तोनाम कार्यस्य मिथ्यात्वम्। प्रारम्भवादो नैयायिकादीनां, परिणामवादो भास्करीयाणां, विवर्तवादो वेदान्तिनाम् । अतः कथमेकस्य तदुक्तं, केवलया भत्त्येत्यादिरूपमित्यर्थः। - उच्यते-निमित्तकारणविषयमेतत् पौष्कल्याभिधानं, नोपादानविषयं, फलोपादानस्यात्मनः प्रसिद्धत्वेन
--एतच्चान्धपरम्यरागतकुसंस्कारमूलकमेव प्रायो निरुपपदाभिधानं, वस्तुतस्तु वेदान्तिष्वद्वैतवादिनामित्येवोक्तिया॑यसी। . . . . .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com