________________
श्रीभगवन्नामकौमुदी। ति प्रायश्चितपराङमुखस्यापि क्षत्रबन्धोः कीर्तनमात्रादेव पापक्षयो दर्शितः, तस्मात्केवलमेव हरिकीर्तनंकृलपापक्षयहेतुः, नान्यसमुचितं नतरामन्याङ्गभूतमिति।
विष्णुनामकीर्तनस्य वैकुण्ठप्राप्तिफलकत्वादपि प्राधान्यमित्याहश्रीति । श्रीनृसिंहेति। शिवनामकीर्तनस्य कैलासप्राप्तिफलकत्वात्प्रा धान्यमाह-हरहरेति। सकलहिताय नमः शिवायेति शब्दमपदि. त्यन्वयः। अखिलमेघगोषतुल्यं यथा स्यात्तथेति । उच्चरित्यर्थः । विमुक्तति। त्यक्तप्रायश्चित्तान्तरारम्भ इत्यर्थः। श्रवणकीर्तनादिना नारायणपरो भवेत्यर्थः । गोविन्दसायुज्यप्राप्तिफलत्वाच नामवीर्तनस्य नाङ्गत्वमित्यभिप्रेत्याह-गोविन्देति । उपसंहरति-तस्मादिति। के चित् केवलया भत्तयेत्यादिवाक्यादित्यर्थः।।
ननु किमिदं कैवल्यं नाम ? किं साधनस्य स्वरूपमेव उत साधनान्तराभावः, उतान्यस्यासाधनत्वं, ? तत्र यदि खरूपं तर्हि समुच्चयेऽपि स्वरूपस्यानपापादविरोधः, अथ साधनान्तराभावः तदोभयविधानाद्वाक्यं भिद्यतेत्यवादिष्म, विष्टिविधाने तु सति साधनान्तरे कृतेऽपि कीतने पापक्षयो नाभविष्यत् साधनान्तराभावविशिष्टस्यैव साधनत्वाद, अथान्यस्यासाधनत्वं तदाऽपि वाक्यभेद एव, एकेन वाक्येनोभयविधानायोगादु. अथ विशिष्टविधानमिति चेत्तदाऽप्यन्यगतस्यासाधनत्वस्यान्यविशेषणत्वेन विधानायोगात् ।
कैवल्यमातिपति-नन्विति । नामकीर्तनस्वरूपं वा द्वादशाब्दाद्यभावो वा वादशाद्वादेरसाधनत्वं वेति विकल्पाः । उभयेति । पापतये नामकीर्तनविधानात्साधनान्तराभावविधानाञ्चेत्यर्थः । प्रवादिष्मेति । नरपेक्ष्यं हि साधनान्तराभाव इत्यादिपूर्वपक्षग्रन्थ इत्यर्थः । साधनान्तराभावविशिष्टं नामकीर्तनं पापक्षयसाधनमिति विशिष्टविधावाह-विशिष्टेति । कृतेऽपि साधनान्तरे नामकीर्तनात्पापक्षयो भवति स न स्यादित्यर्थः । कृते साधनान्तरे विशिष्ट्राभावादिति । नामकीर्तन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com