________________
प्रकाशसहितां
I
छिद्रं, मनाग् श्रल्पः, तस्य नामग्रहणदावदहनस्य तद्ग्रसने अंहः पटली, दहने, ततश्च प्राधान्यमेव नामग्रहणस्येति भावः, तत्पुरुषनिषेवयेत्यस्य कृष्णार्पितप्राण इत्यत्रान्वयमाह - तस्येति । श्रर्पित प्राण इत्यस्यार्थमाहनिवेशितेन्द्रिय इति । तस्यैव प्रकार माह- कीर्तनेति । वागिन्द्रियं कीर्तन परं, श्रोत्रं श्रवणपरमित्यादि । ब्रम्हविद्भिरुदितैर्ब्रतादिभिरिति योजना | उदाहृतैः उच्चरितैः । हरिनामोच्चारणस्य फलान्तरमाह - तदिति । उत्तमः श्लोकः कीर्तिर्यस्य हरेस्तस्य गुणा ऐश्वर्यादयस्तेषामुपलम्भकंप्रापकमित्यर्थः । भक्तिः कीर्तनादिरूपा संबोभवीति संभवति । पुराणान्तरपर्यालोचनानामकीर्तनस्य प्राधान्यमाह - श्रीविष्णुपुराण इति । संघटीत घटते । जात्यन्तरं तपःकर्मादिरूपं प्रायश्चित्तम् ।
४०
श्रीनरसिंहपुराणेऽपि
इत्युदीरितमाकर्ण्य कृष्णवाक्यं यमेरितम् । नारकाः कृष्ण कृष्णेति श्रीनृसिंहेति चुकुशुरित्यारभ्य प्राप्तनरकाणामपि पापिनां कीर्त्तनमात्रादेव नरकार्णवादुत्तीर्णानां बैकुण्ठसङ्गम उपवर्ण्यते,
श्रीस्कन्दपुराणेऽपि हरहरहर शब्दमादितो वै मुहुरभिधाय मुनीन्दवृन्दवर्यः । अपठदखिलमेघघोषतुल्यं
सकलहिताय नमः शिवाय शब्दमित्यारभ्य; श्रवणमात्रादेव नरकान्निर्गत्य शिवपुरप्रासिरभिहिता,
श्रीविष्णुधम् तु स्पष्टमेव निरपेक्षसाधनत्वमुपवर्णितम्,
अथ पातकभीतस्त्वं सर्व्वभावेन भारत । विमुक्तान्यसमारम्भो नारायणपरो भवेति ॥ तथा तत्रैव
गोविन्देति समुच्चार्य पदं चपितकिल्विषः । चत्रबन्धुर्विशुद्धात्मा गोविन्दत्वमुपेयिवान
Shree Sudharmaswami Gyanbhandar-Umara, Surat
COLE
www.umaragyanbhandar.com