________________
श्रीभगवनामकौमुदी।
३६ तस्य कृष्णस्य पुरुषाणां निषेवया, कृष्णे निवेशितेन्द्रियः कीर्तनादिपर इति,
न निष्कृतैरुदितैब्रह्मविद्भिस्तथा विशुद्धयत्यघवान् व्रतादिभिः । यथा हरेर्नामपदैरुदाहृतै
स्तदुत्तमश्लोकगुणोपलम्भकम्इति च कर्मभक्तिसाध्ययोः शुद्धयोसादृश्यमुपदिश्यते तदपि नाङ्गाङ्गिभावे संभवति, अङ्गप्रधानयोरेकफलत्वात्,
श्रीविष्णुपुराणेऽपि प्रायश्चित्तान्यशेषाणि तपाकात्मकानि वै। यानि तेषामशेषाणां कृष्णानुस्मरणं परमि
ति कर्मात्मकेभ्यः सकाशात् कृष्णानुस्मरणस्योस्कृष्टत्वमभिधीयते तदपि प्रायश्चित्ताङ्गत्वे हरिस्मरणस्य न संजाघटीति, अङ्गिनः सकाशादङ्गस्योत्कृष्टत्वायोगात्,
प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परमित्यत्रकशब्दोऽपि नैरपेक्ष्यमेव प्रतिपादयति, यो हि सजातीयस्मरणमपि द्वितीयं न सहते स कथं जात्यन्तरं. सहेत,
कैमतिकन्यायमुपसंहरति-ततश्चेति । भगवन्नामग्रहणरूपस्य महादावदहनस्य कुतिकोटरकुहरप्रान्तोऽप्यंहस्तूलपट लीभिर्न पूर्यत. इत्यन्वयः संसार एव महान्महीरुहो वृक्षस्तम्, एवकारःसाकल्यवाची, समूलं गिलतइति दहनविशेषणम्, पापातालमवनीतले निमग्नमिति उल्लिखन्तमिति विविधशाखोपशाखमिति च संसारवृक्षविशेषणं, जनन· मरणमध्यवर्तिन इति द्वितीयान्तम् , एकेति तणविशेषणं, शून्यतांव्यर्थतांकदाऽपि भगवन्नामग्रहणप्रभावान्नयन्तीभिःप्रापयन्तीभिरिति पटलीधि. शेषणं, कोटरंवृत्तस्यान्तरावकाशवान्प्रदेशः, कुतिरेव कोटरंतस्य कुहरं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com