________________
प्रकाशसहिता त्मविद्यायां शेषभूतः सर्वो वेदइत्येवं व्यारव्येयानि, सिद्धः परमात्मा. दिरूपः कार्यस्तदुपासनानामकीर्तनादिरूपः।।
ननु भवतु च धर्मेऽपि तात्पर्य पुराणानां; नामकीतनविषयाणां पुनः पौराणार्थवादाना स्मार्तप्रायश्चित्तविधिविरोधे प्रामाण्यन्न युज्यते ? ___ इयमविदितमीमांसावृत्तान्तानां विभीषिका, तथा हि किमिदमर्थवादत्वम् ; अविधित्वं, विधिशेषत्वं, वाऽतत्परत्वं वा? यदि तावविधित्वं तत् किं लिङादिप्रत्ययविरहात् तद्वाच्यविरहाद् वा, न तावल्लिङादिप्रत्ययविरहात् “पूषा प्रपिष्टभागो यदाग्नेयोऽष्टाकपालोभवती” त्यादीनामप्यविधित्वप्रसङ्गात् । ननु तत्र लिङादिप्रत्ययविरहेऽपि तद्वाच्यमस्ति कालत्रयानवच्छिन्नन द्रव्यदेवतासम्बन्धेन यागविधिपरिकल्पनाद्, इह तु न तदस्तीत्यविधित्वं, तयुक्तम्, इहापि
"प्रायश्चित्तन्तु तस्यैकं हरिसंस्मरणं परमि-"
त्यादौ कालत्रयानवच्छिन्नेन साध्यसाधनसम्बन्धेन विधेः कल्पनात् ।
अथ "हरिरित्यवशेनाह घुमान्नाईति यातनामि"
त्यादौ वर्तमानापदेशादविधित्वं? तर्हि "तरतिब्रह्महत्यां योऽश्वमेधेन यजते” “अग्निहोत्रं जुहोती"त्यादीनामप्यविधित्वप्रसङ्गः। अथ तत्रापूर्वत्वाल्लकारपरिणामेन पञ्चमलकाराश्रयणेन वा विधित्वम् , इहापि तथैव भविष्यति। . ननु मन्वादिवाक्यविरोधे नामकीर्तनवाक्यानामर्थवादत्वमेव युक्त. मिति पूर्वोक्तं स्मारयति-नन्विति । दूषयति-इयमिति । प्रविधित्व. मविधायकत्वम्, अतत्परत्वमविधिपरत्वम् । तद्वाच्येति । लिम्वाध्य.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com