________________
श्रीभगवन्नाम कौमुदी |
१७
शाब्दभावनाऽऽत्मकविधिविरहात्कार्यविरहादिति वाऽर्थः । श्रविधित्वप्रसङ्गादिति । श्रविधायकत्वप्रसङ्गादित्यर्थः । द्वितीयपक्षावलम्बनेन वैषम्यं शङ्कते - नन्विति । तत्र पूषादिवाक्येष्वित्यर्थः । तद्वाच्यमिति । शाब्दी भावना कार्य वा, कथं गम्यतेऽत श्राह - कालत्रयेति । भूतभवियद्वर्तमानकालत्रयसंबन्धे हि विधिर्न घटतेऽत उक्तं- कालत्रयानवच्छिन्नेनेति । विधिकल्पनादिति । शाब्दभावनायाः कार्यस्य वा कल्पनादित्यर्थः । इह त्विति । नामकोर्तनवाक्येष्वित्यर्थः । तदिति । लिङ्वाच्यमित्यर्थः । इतिशद्वो हेतौ । श्रविधित्वम् = श्रविधायकत्वम् । साम्यंन समाधत्ते - तदयुक्तमिति । विष्णुपुराणे "कृते पापेऽनुतापा वै यस्य पुंसः प्रजायत” इति श्लोकस्य पूर्वार्धम् श्रत्र लोके हरिस्मरणपापक्षययोः साध्यसाधनसंबन्धः प्रतीयते तेन च कालत्रयानवच्छिन्नेन विधिः कल्प्यते पापक्षयकामो हरिस्मरणं कुर्यादिति । वर्तमानापदेशादविधायकत्वं विष्णुनाम कोर्तनवाक्यानाभिति तृतीयं पक्षं शङ्कतेश्रथेति । प्रतिवन्द्या परिहरति-तहति । श्रपूर्वत्वादिति । ब्रह्महत्यातरणाश्वमेधयोः साध्यसाधनसंबन्धस्य लोकानधिगतत्वादित्यर्थः । लकारविपरिणामो लटो लिङ्त्वकल्पनं यजेतेति, इहापि हरिनामोच्चारणपापनिर्हरणयोः साध्यसाधनसंबन्धस्थापूर्वत्वाद्विधित्वं भवि व्यतीत्याह- इहापीति ।
अथ विधिशेषत्वं कोऽसौ विधिर्यच्छेषत्वमेषां, किंनामकीर्त्तनविषयोऽन्यो वा ? न तावदन्यः, अन्यस्य विधेरसन्निधानाद् नामसंकीर्त्तनस्यैव खातन्त्र्येणोपसंहाराच, अथ नामकीर्त्तनविषय एव; तर्हि तस्य नियोज्यविशेषणान्तराश्रवणादन्यस्य कथंभावे वा श्रवणादार्थवादिकंपापनिर्हरणमेव नियोज्यविशेषणत्वेन सम्बध्यते रात्रिस
न्यायेन; ततश्च कार्य्यान्वयान्न विधिशेषत्वं प्रतिपत्तिमात्रान्वयिनो हि विधिशेषाः । ननु प्रदेशान्तर स्थितमपि नामसंकीर्त्तनं प्रदेशान्तरस्थस्यापि "विष्णुरुयांशु यष्टव्योऽजामित्वाये" त्यादेः ऋतुविधेरङ्गमुपासनाविधेर्वा; तदव्यभिचारिविष्ण्वाख्यदेवतासम्बन्धमुखेन पर्णमयीत्व -
३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
www.umaragyanbhandar.com