________________
१२
प्रकाशसहिता
अथ पुष्कराक्षसिद्धान्ततात्पर्यालोचनया वेदा ब्रह्मा
त्मविषया एव
.
ब्रह्मात्मविषया वेदास्त्रिकाण्डविषया इमे । परोक्षवादा ऋषयः परोक्षं च मम प्रियम् ॥ परोक्षवादो वेदोऽयं बालानामनुशासनम् । कर्ममोक्षाय कर्माणि विधत्ते गदं यथे
त्यादिशास्त्र पर्यालोचनया च त्रिकाण्डस्यैकवाक्यत्वंवेदेषु एवं पुराणेष्वपि ततश्च यस्माद्वाक्याद्योऽर्थः स्वरसतोsवगम्यते सिद्धः काय्र्यो वा तत्र तत्प्रमाणमेव पुराणवचनमिति ।
वेदान्त मतानुसारेण पूर्वपक्षन्दर्शयन् गुरुमतं निराकरोति श्रन्ये त्विति । कार्य एव प्रामाण्यं विधिवाक्यस्यैव च प्रामाण्यमिति द्वैधावधारणं गुरुमते, तत्र प्रथमं दूषयति--न कार्य एवेति । पुत्रस्ते जातइत्यादिवाक्यश्रवणसमनन्तरं श्रोतुर्मुखविकासादिना हर्षमनुमाय तेन च तज्जनकं ज्ञानमनुमाय तत्र चोक्तवाक्यास्यान्वयव्यतिरेकाभ्यां कारणत्वं निर्णीय स्वदृष्टतनयजन्मैवानेन वाक्येन प्रतिपाद्यत इति व्युत्पित्सुः सिद्धेऽपि तात्पर्यमवधारयति, पुत्रस्ते देशान्तरादागत इत्यादिवाक्यान्तरपर्यालोचनयाऽऽवापोद्धाराभ्यां पुत्रपदस्य शक्तिचावधारयति, तदेवं सिद्धेऽपि शक्तितात्पर्यग्रहः संभवतीति । द्वितीयमवधारणं दूषयति- मन्त्रेति । " वायुर्वै क्षेपिष्टा देवते "त्यादिवाक्यानां प्रामाण्यं निवारयितुं मानान्तरानधिगतमित्युक्तं, "धूम एवानेदिवा ददृशे नार्चिरिं "त्यादिवाक्यानां प्रामाण्यं निवारयितुं तदविरुद्ध मि. त्युक्तम् श्रन्यपरत्वेऽपि विधिपरत्वेऽपीत्यर्थः । श्रत्रोदाहरणं "वज्रहस्तः
१ – औपनिषदप्रस्थानास्तु तावद द्वैतविशिष्टाद्वैतशुद्धाद्वैत द्वैताद्वैत द्वैतसिद्धा तवादिनः पञ्चापि गुरुमतं गुरुतयैवावधीरयन्तो गुरुमतीय कार्य्यपरत्व जीवातुभूतोपजीव्यविरोधमतिविशेषशक्तिग्रहाद तिविशेषान्तरशाब्दबोधस्यानुभविकतथा दुर्नि वारमुपदर्शयन्तोऽन्वितोपस्थित्यादिदुराग्रहमरोचयमानाः सिद्धवाक्यतोऽपि शाब्दबोधमभिप्रयन्तीति भावः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
·
www.umaragyanbhandar.com